पञ्चचत्वारिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  44 ४५
45
46  → 
    Cardinal: पञ्चचत्वारिंशत् (pañcacatvāriṃśat)
    Ordinal: पञ्चचत्वारिंश (pañcacatvāriṃśa)

Alternative scripts

Etymology

From पञ्च (páñca, five) +‎ चत्वारिंशत् (catvāriṃśát, forty).

Pronunciation

Numeral

पञ्चचत्वारिंशत् • (páñcacatvāriṃśatf

  1. forty-five
    • c. 700 BCE, Śatapatha Brāhmaṇa 10.4.2.14:
      षोडशात्मनो ऽकुरुत पञ्चचत्वारिंशद् इष्टकान्त् स नैव व्याप्नोन् न सप्तदशधा व्यभवत्
      ṣoḍaśātmano ʼkuruta pañcacatvāriṃśad iṣṭakānt sa naiva vyāpnon na saptadaśadhā vyabhavat
      He made himself sixteen bodies of forty-five bricks each: he did not succeed. He did not develop seventeenfold.

Declension

Feminine root-stem declension of पञ्चचत्वारिंशत्
singular dual plural
nominative पञ्चचत्वारिंशत् (páñcacatvāriṃśat) पञ्चचत्वारिंशतौ (páñcacatvāriṃśatau)
पञ्चचत्वारिंशता¹ (páñcacatvāriṃśatā¹)
पञ्चचत्वारिंशतः (páñcacatvāriṃśataḥ)
accusative पञ्चचत्वारिंशतम् (páñcacatvāriṃśatam) पञ्चचत्वारिंशतौ (páñcacatvāriṃśatau)
पञ्चचत्वारिंशता¹ (páñcacatvāriṃśatā¹)
पञ्चचत्वारिंशतः (páñcacatvāriṃśataḥ)
instrumental पञ्चचत्वारिंशता (páñcacatvāriṃśatā) पञ्चचत्वारिंशद्भ्याम् (páñcacatvāriṃśadbhyām) पञ्चचत्वारिंशद्भिः (páñcacatvāriṃśadbhiḥ)
dative पञ्चचत्वारिंशते (páñcacatvāriṃśate) पञ्चचत्वारिंशद्भ्याम् (páñcacatvāriṃśadbhyām) पञ्चचत्वारिंशद्भ्यः (páñcacatvāriṃśadbhyaḥ)
ablative पञ्चचत्वारिंशतः (páñcacatvāriṃśataḥ) पञ्चचत्वारिंशद्भ्याम् (páñcacatvāriṃśadbhyām) पञ्चचत्वारिंशद्भ्यः (páñcacatvāriṃśadbhyaḥ)
genitive पञ्चचत्वारिंशतः (páñcacatvāriṃśataḥ) पञ्चचत्वारिंशतोः (páñcacatvāriṃśatoḥ) पञ्चचत्वारिंशताम् (páñcacatvāriṃśatām)
locative पञ्चचत्वारिंशति (páñcacatvāriṃśati) पञ्चचत्वारिंशतोः (páñcacatvāriṃśatoḥ) पञ्चचत्वारिंशत्सु (páñcacatvāriṃśatsu)
vocative पञ्चचत्वारिंशत् (páñcacatvāriṃśat) पञ्चचत्वारिंशतौ (páñcacatvāriṃśatau)
पञ्चचत्वारिंशता¹ (páñcacatvāriṃśatā¹)
पञ्चचत्वारिंशतः (páñcacatvāriṃśataḥ)
  • ¹Vedic

Descendants

  • Central:
    • Hindi: पैंतालीस (pa͠itālīs)
    • Lakhimpuri Awadhi: पैंतालीस (pa͠itālīs)
  • Dardic:
    • Kashmiri: पा॑न्च़ता॑जी (pā॑nċatā॑jī)
  • Eastern:
  • Niya Prakrit: 𐨤𐨎𐨕𐨕𐨤𐨪𐨁𐨭 (paṃcacapariśa)
  • Northern:
    • Eastern Pahari:
    • Western Pahari:
      • Bhalesi: पंचतालि (panċtāli)
  • Northwestern:
    • Punjabic:
      • Lahnda: پینتالی (pễtālī)
      • Punjabi: ਪੈਂਤਾਲੀ (paintālī), ਪੰਜਤਾਲੀ (pañjtālī), ਪੰਤਾਲੀ (pantālī)
    • Sindhi: پنجيتاليهه (pañjetālīha)
  • Prakrit: 𑀧𑀘𑀆𑀮𑀻𑀲 (pacaālīsa), 𑀧𑀡𑀬𑀸𑀮𑀻𑀲 (paṇayālīsa), 𑀧𑀡𑀬𑀸𑀮 (paṇayāla)
  • Southern:
    • Insular:
      • Old Dhivehi: [script needed] (fansayāḷīs)
      • Old Sinhalese: [script needed] (pansālis)
    • Marathi: पंचेचाळ (pañcecāḷ), पंचेचाळीस (pañcecāḷīs), पंचेताळ (pañcetāḷ), पंचेताळीस (pañcetāḷīs), पस्ताळीस (pastāḷīs), पस्ताळ (pastāḷ)
  • Western:
    • Gujarati: પિસ્તાલીસ (pistālīs)

References