चतुश्चत्वारिंशत्

Sanskrit

Sanskrit numbers (edit)
[a], [b] ←  43 ४४
44
45  → 
    Cardinal: चतुश्चत्वारिंशत् (catuścatvāriṃśat)
    Ordinal: चतुश्चत्वारिंश (catuścatvāriṃśa)

Alternative scripts

Etymology

From चतुर् (catúr) +‎ चत्वारिंशत् (catvāriṃśát).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐ́.tuɕ.t͡ɕɐt.ʋɑː.ɾĩ.ɕɐt/
  • (Classical Sanskrit) IPA(key): /t͡ɕɐ.t̪uɕ.t͡ɕɐt̪.ʋɑː.ɾĩ.ɕɐt̪/
  • Hyphenation: च‧तुश्‧चत्‧वा‧रिं‧शत्

Numeral

चतुश्चत्वारिंशत् • (cátuścatvāriṃśatf

  1. forty-four, 44

Declension

Feminine root-stem declension of चतुश्चत्वारिंशत्
singular dual plural
nominative चतुश्चत्वारिंशत् (cátuścatvāriṃśat) चतुश्चत्वारिंशतौ (cátuścatvāriṃśatau)
चतुश्चत्वारिंशता¹ (cátuścatvāriṃśatā¹)
चतुश्चत्वारिंशतः (cátuścatvāriṃśataḥ)
accusative चतुश्चत्वारिंशतम् (cátuścatvāriṃśatam) चतुश्चत्वारिंशतौ (cátuścatvāriṃśatau)
चतुश्चत्वारिंशता¹ (cátuścatvāriṃśatā¹)
चतुश्चत्वारिंशतः (cátuścatvāriṃśataḥ)
instrumental चतुश्चत्वारिंशता (cátuścatvāriṃśatā) चतुश्चत्वारिंशद्भ्याम् (cátuścatvāriṃśadbhyām) चतुश्चत्वारिंशद्भिः (cátuścatvāriṃśadbhiḥ)
dative चतुश्चत्वारिंशते (cátuścatvāriṃśate) चतुश्चत्वारिंशद्भ्याम् (cátuścatvāriṃśadbhyām) चतुश्चत्वारिंशद्भ्यः (cátuścatvāriṃśadbhyaḥ)
ablative चतुश्चत्वारिंशतः (cátuścatvāriṃśataḥ) चतुश्चत्वारिंशद्भ्याम् (cátuścatvāriṃśadbhyām) चतुश्चत्वारिंशद्भ्यः (cátuścatvāriṃśadbhyaḥ)
genitive चतुश्चत्वारिंशतः (cátuścatvāriṃśataḥ) चतुश्चत्वारिंशतोः (cátuścatvāriṃśatoḥ) चतुश्चत्वारिंशताम् (cátuścatvāriṃśatām)
locative चतुश्चत्वारिंशति (cátuścatvāriṃśati) चतुश्चत्वारिंशतोः (cátuścatvāriṃśatoḥ) चतुश्चत्वारिंशत्सु (cátuścatvāriṃśatsu)
vocative चतुश्चत्वारिंशत् (cátuścatvāriṃśat) चतुश्चत्वारिंशतौ (cátuścatvāriṃśatau)
चतुश्चत्वारिंशता¹ (cátuścatvāriṃśatā¹)
चतुश्चत्वारिंशतः (cátuścatvāriṃśataḥ)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: ژۄیہِ تٲجِہہ (ċọyhi tạ̄jihh)
  • Prakrit: 𑀘𑀉𑀆𑀮𑀻𑀲 (caüālīsa), 𑀘𑀉𑀢𑀢𑀸𑀮𑀻𑀲 (caütatālīsa)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: cauālīs
          • Hindi: चौआलीस
          • Urdu: چَوءَالِیس (cau'ālīs)
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: চৌচল্লিস (sousollix)
        • Bengali: চৌয়াল্লিস (cōuẏalliś)
        • Odia: ଚାଓରାଳିଶ (cāorāḷiśa)
    • Northern:
      • Khasa Prakrit:
        • Eastern Pahari:
          • Nepali: चौवालिस (cauwālis)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Lahnda: چتالی (cutālī)
          • Punjabi: cautālī
            Gurmukhi script: ਚੌਤਾਲੀ
            Shahmukhi script: چَوتَالِی
        • Vracada Apabhramsa:
          • Sindhi: coetālīh
            Arabic script: چويتَالِيه
            Devanagari script: चोएतालीह
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ސައުރަޔާޅީސް (saurayāḷīs)
        • Old Sinhalese: සූසාලිස් (sūsālis)
          • Sinhalese: සිවුසාළිස (siwusāḷisa)
      • Maharastri Prakrit:
        • Marathi: चवेताळ (ċavetāḷ)
    • Western:
      • Sauraseni Prakrit:
        • Old Gujarati: चिउआलीस (ciuālīsa)
          • Gujarati: ચુમ્માલીસ (cummālīs)

References