पश्च

Sanskrit

Etymology

From पश्चा (paścā). Ultimately from Proto-Indo-European *pós (afterwards, behind). Compare उच्च (ucca) and नीच (nīca). Cognate with Latin post (afterwards, behind), Avestan 𐬞𐬀𐬯𐬗𐬀 (pasca), Old Persian [Term?] (/⁠pasā⁠/).

Pronunciation

Adjective

पश्च • (paśca) stem

  1. hinder, later
  2. western

Declension

Masculine a-stem declension of पश्च
singular dual plural
nominative पश्चः (paścaḥ) पश्चौ (paścau)
पश्चा¹ (paścā¹)
पश्चाः (paścāḥ)
पश्चासः¹ (paścāsaḥ¹)
accusative पश्चम् (paścam) पश्चौ (paścau)
पश्चा¹ (paścā¹)
पश्चान् (paścān)
instrumental पश्चेन (paścena) पश्चाभ्याम् (paścābhyām) पश्चैः (paścaiḥ)
पश्चेभिः¹ (paścebhiḥ¹)
dative पश्चाय (paścāya) पश्चाभ्याम् (paścābhyām) पश्चेभ्यः (paścebhyaḥ)
ablative पश्चात् (paścāt) पश्चाभ्याम् (paścābhyām) पश्चेभ्यः (paścebhyaḥ)
genitive पश्चस्य (paścasya) पश्चयोः (paścayoḥ) पश्चानाम् (paścānām)
locative पश्चे (paśce) पश्चयोः (paścayoḥ) पश्चेषु (paśceṣu)
vocative पश्च (paśca) पश्चौ (paścau)
पश्चा¹ (paścā¹)
पश्चाः (paścāḥ)
पश्चासः¹ (paścāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पश्चा
singular dual plural
nominative पश्चा (paścā) पश्चे (paśce) पश्चाः (paścāḥ)
accusative पश्चाम् (paścām) पश्चे (paśce) पश्चाः (paścāḥ)
instrumental पश्चया (paścayā)
पश्चा¹ (paścā¹)
पश्चाभ्याम् (paścābhyām) पश्चाभिः (paścābhiḥ)
dative पश्चायै (paścāyai) पश्चाभ्याम् (paścābhyām) पश्चाभ्यः (paścābhyaḥ)
ablative पश्चायाः (paścāyāḥ)
पश्चायै² (paścāyai²)
पश्चाभ्याम् (paścābhyām) पश्चाभ्यः (paścābhyaḥ)
genitive पश्चायाः (paścāyāḥ)
पश्चायै² (paścāyai²)
पश्चयोः (paścayoḥ) पश्चानाम् (paścānām)
locative पश्चायाम् (paścāyām) पश्चयोः (paścayoḥ) पश्चासु (paścāsu)
vocative पश्चे (paśce) पश्चे (paśce) पश्चाः (paścāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पश्च
singular dual plural
nominative पश्चम् (paścam) पश्चे (paśce) पश्चानि (paścāni)
पश्चा¹ (paścā¹)
accusative पश्चम् (paścam) पश्चे (paśce) पश्चानि (paścāni)
पश्चा¹ (paścā¹)
instrumental पश्चेन (paścena) पश्चाभ्याम् (paścābhyām) पश्चैः (paścaiḥ)
पश्चेभिः¹ (paścebhiḥ¹)
dative पश्चाय (paścāya) पश्चाभ्याम् (paścābhyām) पश्चेभ्यः (paścebhyaḥ)
ablative पश्चात् (paścāt) पश्चाभ्याम् (paścābhyām) पश्चेभ्यः (paścebhyaḥ)
genitive पश्चस्य (paścasya) पश्चयोः (paścayoḥ) पश्चानाम् (paścānām)
locative पश्चे (paśce) पश्चयोः (paścayoḥ) पश्चेषु (paśceṣu)
vocative पश्च (paśca) पश्चे (paśce) पश्चानि (paścāni)
पश्चा¹ (paścā¹)
  • ¹Vedic

Descendants

  • Malay: pasca-
  • Magadhi Prakrit:
  • Pali: pacchā
  • Sauraseni Prakrit: 𑀧𑀘𑁆𑀙𑀸 (pacchā)

References