पायु

Sanskrit

Etymology 1

From Proto-Indo-Aryan *pāyúṣ.

Pronunciation

Noun

पायु • (pā́yu) stemm

  1. (anatomy) anus
Declension
Masculine u-stem declension of पायु
singular dual plural
nominative पायुः (pā́yuḥ) पायू (pā́yū) पायवः (pā́yavaḥ)
accusative पायुम् (pā́yum) पायू (pā́yū) पायून् (pā́yūn)
instrumental पायुना (pā́yunā)
पाय्वा¹ (pā́yvā¹)
पायुभ्याम् (pā́yubhyām) पायुभिः (pā́yubhiḥ)
dative पायवे (pā́yave)
पाय्वे¹ (pā́yve¹)
पायुभ्याम् (pā́yubhyām) पायुभ्यः (pā́yubhyaḥ)
ablative पायोः (pā́yoḥ)
पाय्वः¹ (pā́yvaḥ¹)
पायुभ्याम् (pā́yubhyām) पायुभ्यः (pā́yubhyaḥ)
genitive पायोः (pā́yoḥ)
पाय्वः¹ (pā́yvaḥ¹)
पाय्वोः (pā́yvoḥ) पायूनाम् (pā́yūnām)
locative पायौ (pā́yau) पाय्वोः (pā́yvoḥ) पायुषु (pā́yuṣu)
vocative पायो (pā́yo) पायू (pā́yū) पायवः (pā́yavaḥ)
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *paHyúṣ, from Proto-Indo-Iranian *paHyúš, from Proto-Indo-European *peh₂- (to protect) (whence also Sanskrit पाति (pā́ti)). Cognate with Ancient Greek πῶυ (pôu, flock of sheep).

Noun

पायु • (pāyú) stemm

  1. guard, protector, (especially instrumental plural "with protecting powers or actions, helpfully")
  2. name of a man (RV. VI, 47, 24)
Declension
Masculine u-stem declension of पायु
singular dual plural
nominative पायुः (pāyúḥ) पायू (pāyū́) पायवः (pāyávaḥ)
accusative पायुम् (pāyúm) पायू (pāyū́) पायून् (pāyū́n)
instrumental पायुना (pāyúnā)
पाय्वा¹ (pāyvā́¹)
पायुभ्याम् (pāyúbhyām) पायुभिः (pāyúbhiḥ)
dative पायवे (pāyáve)
पाय्वे¹ (pāyvé¹)
पायुभ्याम् (pāyúbhyām) पायुभ्यः (pāyúbhyaḥ)
ablative पायोः (pāyóḥ)
पाय्वः¹ (pāyváḥ¹)
पायुभ्याम् (pāyúbhyām) पायुभ्यः (pāyúbhyaḥ)
genitive पायोः (pāyóḥ)
पाय्वः¹ (pāyváḥ¹)
पाय्वोः (pāyvóḥ) पायूनाम् (pāyūnā́m)
locative पायौ (pāyaú) पाय्वोः (pāyvóḥ) पायुषु (pāyúṣu)
vocative पायो (pā́yo) पायू (pā́yū) पायवः (pā́yavaḥ)
  • ¹Vedic
Descendants
  • Telugu: పాయువు (pāyuvu)