पिप्पल

Sanskrit

Alternative scripts

Etymology

From a Pre-Indo-Aryan substrate.[1]

Pronunciation

Noun

पिप्पल • (píppala) stemm

  1. berry (especially of the sacred fig)
  2. the sacred fig, Ficus religiosa
  3. a kind of bird
  4. nipple
  5. sleeve of a jacket or coat
  6. a son of Mitra and Revati

Declension

Masculine a-stem declension of पिप्पल
singular dual plural
nominative पिप्पलः (pippalaḥ) पिप्पलौ (pippalau) पिप्पलाः (pippalāḥ)
accusative पिप्पलम् (pippalam) पिप्पलौ (pippalau) पिप्पलान् (pippalān)
instrumental पिप्पलेन (pippalena) पिप्पलाभ्याम् (pippalābhyām) पिप्पलैः (pippalaiḥ)
dative पिप्पलाय (pippalāya) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
ablative पिप्पलात् (pippalāt) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
genitive पिप्पलस्य (pippalasya) पिप्पलयोः (pippalayoḥ) पिप्पलानाम् (pippalānām)
locative पिप्पले (pippale) पिप्पलयोः (pippalayoḥ) पिप्पलेषु (pippaleṣu)
vocative पिप्पल (pippala) पिप्पलौ (pippalau) पिप्पलाः (pippalāḥ)

Derived terms

Descendants

Noun

पिप्पल • (pippala) stemn

  1. pleasure
  2. water
  3. sleeve of a jacket or coat

Declension

Neuter a-stem declension of पिप्पल
singular dual plural
nominative पिप्पलम् (pippalam) पिप्पले (pippale) पिप्पलानि (pippalāni)
accusative पिप्पलम् (pippalam) पिप्पले (pippale) पिप्पलानि (pippalāni)
instrumental पिप्पलेन (pippalena) पिप्पलाभ्याम् (pippalābhyām) पिप्पलैः (pippalaiḥ)
dative पिप्पलाय (pippalāya) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
ablative पिप्पलात् (pippalāt) पिप्पलाभ्याम् (pippalābhyām) पिप्पलेभ्यः (pippalebhyaḥ)
genitive पिप्पलस्य (pippalasya) पिप्पलयोः (pippalayoḥ) पिप्पलानाम् (pippalānām)
locative पिप्पले (pippale) पिप्पलयोः (pippalayoḥ) पिप्पलेषु (pippaleṣu)
vocative पिप्पल (pippala) पिप्पले (pippale) पिप्पलानि (pippalāni)

References

  1. ^ Mayrhofer, Manfred (1996) “píppala-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 133

Further reading

  • Monier Williams (1899) “पिप्पल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 627/3.
  • Hellwig, Oliver (2010–2025) “pippala”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.