पिप्पलि

Sanskrit

Alternative scripts

Etymology

Derived from पिप्पल (píppala).[1]

Pronunciation

Noun

पिप्पलि • (pippali) stemf

  1. berry
  2. peppercorn
  3. long pepper

Declension

Feminine i-stem declension of पिप्पलि
singular dual plural
nominative पिप्पलिः (pippaliḥ) पिप्पली (pippalī) पिप्पलयः (pippalayaḥ)
accusative पिप्पलिम् (pippalim) पिप्पली (pippalī) पिप्पलीः (pippalīḥ)
instrumental पिप्पल्या (pippalyā) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभिः (pippalibhiḥ)
dative पिप्पल्यै / पिप्पलये (pippalyai / pippalaye) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
ablative पिप्पल्याः / पिप्पलेः (pippalyāḥ / pippaleḥ) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
genitive पिप्पल्याः / पिप्पलेः (pippalyāḥ / pippaleḥ) पिप्पल्योः (pippalyoḥ) पिप्पलीनाम् (pippalīnām)
locative पिप्पल्याम् / पिप्पलौ (pippalyām / pippalau) पिप्पल्योः (pippalyoḥ) पिप्पलिषु (pippaliṣu)
vocative पिप्पले (pippale) पिप्पली (pippalī) पिप्पलयः (pippalayaḥ)

Noun

पिप्पलि • (pippali) stemn

  1. (with वसिष्ठस्य (vasiṣṭhasya)) name of a sāman

Declension

Neuter i-stem declension of पिप्पलि
singular dual plural
nominative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)
accusative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)
instrumental पिप्पलिना (pippalinā) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभिः (pippalibhiḥ)
dative पिप्पलिने (pippaline) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
ablative पिप्पलिनः (pippalinaḥ) पिप्पलिभ्याम् (pippalibhyām) पिप्पलिभ्यः (pippalibhyaḥ)
genitive पिप्पलिनः (pippalinaḥ) पिप्पलिनोः (pippalinoḥ) पिप्पलीनाम् (pippalīnām)
locative पिप्पलिनि (pippalini) पिप्पलिनोः (pippalinoḥ) पिप्पलिषु (pippaliṣu)
vocative पिप्पलि (pippali) पिप्पलिनी (pippalinī) पिप्पलीनि (pippalīni)

Descendants

  • Ardhamagadhi Prakrit: 𑀧𑀺𑀧𑁆𑀧𑀭𑀻 (pipparī)
    • Awadhi: पीपरि (pīpri)
  • Gandhari:
  • Magadhi Prakrit:
    • Assamese: পিপলি (pipoli)
    • Bengali: পিপুল (pipul) (< *পিপল (*pipol))
    • Bhojpuri: पीपरि (pīpᵊri)
  • Maharastri Prakrit:
    • Old Marathi: पिंपळी (piṃpaḷī)
      • Marathi: पिंपळी (pimpḷī)
    • Kannada: ಹಿಪ್ಪಲಿ (hippali)
  • Pali: pipphalī
  • Sauraseni Prakrit:
Borrowings
  • Middle Chinese: 蓽拔 (MC pjit bjot|bat|beat), 蓽茇 (MC pjit pat|bat)
    • Chinese: 蓽拔荜拔 (bìbá)
    • Japanese: 畢撥 (ヒハツ, hihatsu)
    • Korean: 필발 (pilbal) (蓽茇)
  • Old Tamil:
    • Tamil: திப்பிலி (tippili)
    • Malayalam: തിപ്പലി (tippali)
  • Telugu: పిప్పలి (pippali)
  • Thai: ดีปลี (dii-bplii)
  • Tibetan: པི་པི་ལིང (pi pi ling)

References

  1. ^ Mayrhofer, Manfred (1996) “píppala-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 133

Further reading