पुरोहित

Hindi

Etymology

Borrowed from Sanskrit पुरोहित (purohita, placed in front).

Pronunciation

  • (Delhi) IPA(key): /pʊ.ɾoː.ɦɪt̪/

Noun

पुरोहित • (purohitm

  1. priest

Declension

Declension of पुरोहित (masc cons-stem)
singular plural
direct पुरोहित
purohit
पुरोहित
purohit
oblique पुरोहित
purohit
पुरोहितों
purohitõ
vocative पुरोहित
purohit
पुरोहितो
purohito

Derived terms

  • राजपुरोहित (rājpurohit)

Sanskrit

Alternative forms

Etymology

Compound of पुरस् (purás, before) +‎ हित (hitá, sent), from past passive participle of हिनोति (hinóti) (root हि (hi)), from Proto-Indo-European *ǵʰey- (as Proto-Germanic *gaidō, whence English goad etc.).

Adjective

पुरोहित • (puróhita) stem

  1. placed in front, appointed, commissioned

Declension

Masculine a-stem declension of पुरोहित
singular dual plural
nominative पुरोहितः (puróhitaḥ) पुरोहितौ (puróhitau)
पुरोहिता¹ (puróhitā¹)
पुरोहिताः (puróhitāḥ)
पुरोहितासः¹ (puróhitāsaḥ¹)
accusative पुरोहितम् (puróhitam) पुरोहितौ (puróhitau)
पुरोहिता¹ (puróhitā¹)
पुरोहितान् (puróhitān)
instrumental पुरोहितेन (puróhitena) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितैः (puróhitaiḥ)
पुरोहितेभिः¹ (puróhitebhiḥ¹)
dative पुरोहिताय (puróhitāya) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
ablative पुरोहितात् (puróhitāt) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
genitive पुरोहितस्य (puróhitasya) पुरोहितयोः (puróhitayoḥ) पुरोहितानाम् (puróhitānām)
locative पुरोहिते (puróhite) पुरोहितयोः (puróhitayoḥ) पुरोहितेषु (puróhiteṣu)
vocative पुरोहित (púrohita) पुरोहितौ (púrohitau)
पुरोहिता¹ (púrohitā¹)
पुरोहिताः (púrohitāḥ)
पुरोहितासः¹ (púrohitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पुरोहिता
singular dual plural
nominative पुरोहिता (puróhitā) पुरोहिते (puróhite) पुरोहिताः (puróhitāḥ)
accusative पुरोहिताम् (puróhitām) पुरोहिते (puróhite) पुरोहिताः (puróhitāḥ)
instrumental पुरोहितया (puróhitayā)
पुरोहिता¹ (puróhitā¹)
पुरोहिताभ्याम् (puróhitābhyām) पुरोहिताभिः (puróhitābhiḥ)
dative पुरोहितायै (puróhitāyai) पुरोहिताभ्याम् (puróhitābhyām) पुरोहिताभ्यः (puróhitābhyaḥ)
ablative पुरोहितायाः (puróhitāyāḥ)
पुरोहितायै² (puróhitāyai²)
पुरोहिताभ्याम् (puróhitābhyām) पुरोहिताभ्यः (puróhitābhyaḥ)
genitive पुरोहितायाः (puróhitāyāḥ)
पुरोहितायै² (puróhitāyai²)
पुरोहितयोः (puróhitayoḥ) पुरोहितानाम् (puróhitānām)
locative पुरोहितायाम् (puróhitāyām) पुरोहितयोः (puróhitayoḥ) पुरोहितासु (puróhitāsu)
vocative पुरोहिते (púrohite) पुरोहिते (púrohite) पुरोहिताः (púrohitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुरोहित
singular dual plural
nominative पुरोहितम् (puróhitam) पुरोहिते (puróhite) पुरोहितानि (puróhitāni)
पुरोहिता¹ (puróhitā¹)
accusative पुरोहितम् (puróhitam) पुरोहिते (puróhite) पुरोहितानि (puróhitāni)
पुरोहिता¹ (puróhitā¹)
instrumental पुरोहितेन (puróhitena) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितैः (puróhitaiḥ)
पुरोहितेभिः¹ (puróhitebhiḥ¹)
dative पुरोहिताय (puróhitāya) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
ablative पुरोहितात् (puróhitāt) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
genitive पुरोहितस्य (puróhitasya) पुरोहितयोः (puróhitayoḥ) पुरोहितानाम् (puróhitānām)
locative पुरोहिते (puróhite) पुरोहितयोः (puróhitayoḥ) पुरोहितेषु (puróhiteṣu)
vocative पुरोहित (púrohita) पुरोहिते (púrohite) पुरोहितानि (púrohitāni)
पुरोहिता¹ (púrohitā¹)
  • ¹Vedic

Noun

पुरोहित • (puróhita) stemm

  1. one commissioned or charged, agent
  2. priest of domestic rites (RV. etc.)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.1.1:
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्।
      होता॑रं रत्न॒धात॑मम्॥
      agnímīḷe puróhitaṃ yajñásya devámṛtvíjam.
      hótāraṃ ratnadhā́tamam.
      I glorify Agni, the high priest of the sacrifice, the divine, the ministrant, who presents the oblation to the gods, and is the possessor of great wealth.

Declension

Masculine a-stem declension of पुरोहित
singular dual plural
nominative पुरोहितः (puróhitaḥ) पुरोहितौ (puróhitau)
पुरोहिता¹ (puróhitā¹)
पुरोहिताः (puróhitāḥ)
पुरोहितासः¹ (puróhitāsaḥ¹)
accusative पुरोहितम् (puróhitam) पुरोहितौ (puróhitau)
पुरोहिता¹ (puróhitā¹)
पुरोहितान् (puróhitān)
instrumental पुरोहितेन (puróhitena) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितैः (puróhitaiḥ)
पुरोहितेभिः¹ (puróhitebhiḥ¹)
dative पुरोहिताय (puróhitāya) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
ablative पुरोहितात् (puróhitāt) पुरोहिताभ्याम् (puróhitābhyām) पुरोहितेभ्यः (puróhitebhyaḥ)
genitive पुरोहितस्य (puróhitasya) पुरोहितयोः (puróhitayoḥ) पुरोहितानाम् (puróhitānām)
locative पुरोहिते (puróhite) पुरोहितयोः (puróhitayoḥ) पुरोहितेषु (puróhiteṣu)
vocative पुरोहित (púrohita) पुरोहितौ (púrohitau)
पुरोहिता¹ (púrohitā¹)
पुरोहिताः (púrohitāḥ)
पुरोहितासः¹ (púrohitāsaḥ¹)
  • ¹Vedic

Descendants

  • Telugu: పురోహితుడు (purōhituḍu)

References