पूर्णिमा

Hindi

Etymology

Borrowed from Sanskrit पूर्णिमा (pūrṇimā).

Pronunciation

  • (Delhi) IPA(key): /puːɾ.ɳɪ.mɑː/, [puːɾ.ɳɪ.mäː]

Noun

पूर्णिमा • (pūrṇimāf

  1. the full moon; a night having a full moon
    Synonyms: पूर्णमासी (pūrṇamāsī), पूर्णचंद्र (pūrṇacandra), बद्र (badra), पूनम (pūnam)

Declension

Declension of पूर्णिमा (fem ā-stem)
singular plural
direct पूर्णिमा
pūrṇimā
पूर्णिमाएँ
pūrṇimāẽ
oblique पूर्णिमा
pūrṇimā
पूर्णिमाओं
pūrṇimāõ
vocative पूर्णिमा
pūrṇimā
पूर्णिमाओ
pūrṇimāo

Sanskrit

Alternative forms

  • पूर्णमा (pūrṇamā)

Etymology

    From an earlier Vedic पूर्णमाः (pūrṇamāḥ), see there for more.

    Noun

    पूर्णिमा • (pūrṇimā) stemf

    1. day of full moon
    2. night of full moon

    Declension

    Feminine ā-stem declension of पूर्णिमा
    singular dual plural
    nominative पूर्णिमा (pūrṇimā) पूर्णिमे (pūrṇime) पूर्णिमाः (pūrṇimāḥ)
    accusative पूर्णिमाम् (pūrṇimām) पूर्णिमे (pūrṇime) पूर्णिमाः (pūrṇimāḥ)
    instrumental पूर्णिमया (pūrṇimayā)
    पूर्णिमा¹ (pūrṇimā¹)
    पूर्णिमाभ्याम् (pūrṇimābhyām) पूर्णिमाभिः (pūrṇimābhiḥ)
    dative पूर्णिमायै (pūrṇimāyai) पूर्णिमाभ्याम् (pūrṇimābhyām) पूर्णिमाभ्यः (pūrṇimābhyaḥ)
    ablative पूर्णिमायाः (pūrṇimāyāḥ)
    पूर्णिमायै² (pūrṇimāyai²)
    पूर्णिमाभ्याम् (pūrṇimābhyām) पूर्णिमाभ्यः (pūrṇimābhyaḥ)
    genitive पूर्णिमायाः (pūrṇimāyāḥ)
    पूर्णिमायै² (pūrṇimāyai²)
    पूर्णिमयोः (pūrṇimayoḥ) पूर्णिमानाम् (pūrṇimānām)
    locative पूर्णिमायाम् (pūrṇimāyām) पूर्णिमयोः (pūrṇimayoḥ) पूर्णिमासु (pūrṇimāsu)
    vocative पूर्णिमे (pūrṇime) पूर्णिमे (pūrṇime) पूर्णिमाः (pūrṇimāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References