पृथु

Hindi

Etymology

Borrowed from Sanskrit पृथु (pṛthú), from Proto-Indo-Aryan *pr̥tʰúṣ, from Proto-Indo-Iranian *pr̥tʰúš, from Proto-Indo-European *pléth₂us, from *pleth₂- (flat).

Adjective

पृथु • (pŕthu) (indeclinable)

  1. broad, wide

Synonyms

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *pr̥tʰúṣ, from Proto-Indo-Iranian *pr̥tʰúš, from Proto-Indo-European *pléth₂us, from *pleth₂- (flat). Cognate with Avestan 𐬞𐬆𐬭𐬆𐬚𐬎 (pərəθu), Ancient Greek πλατύς (platús), Old Armenian յաղթ (yałtʻ), English flat.

Pronunciation

Adjective

पृथु • (pṛthú) stem

  1. broad, wide, expansive, extensive, spacious, large
  2. great, important
  3. ample, abundant
  4. copious, numerous, manifold
  5. prolix, detailed
  6. smart, clever, dexterous

Declension

Masculine u-stem declension of पृथु
singular dual plural
nominative पृथुः (pṛthúḥ) पृथू (pṛthū́) पृथवः (pṛthávaḥ)
accusative पृथुम् (pṛthúm) पृथू (pṛthū́) पृथून् (pṛthū́n)
instrumental पृथुना (pṛthúnā)
पृथ्वा¹ (pṛthvā́¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभिः (pṛthúbhiḥ)
dative पृथवे (pṛtháve)
पृथ्वे¹ (pṛthvé¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
ablative पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
genitive पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथ्वोः (pṛthvóḥ) पृथूनाम् (pṛthūnā́m)
locative पृथौ (pṛthaú) पृथ्वोः (pṛthvóḥ) पृथुषु (pṛthúṣu)
vocative पृथो (pṛ́tho) पृथू (pṛ́thū) पृथवः (pṛ́thavaḥ)
  • ¹Vedic
Feminine u-stem declension of पृथु
singular dual plural
nominative पृथुः (pṛthúḥ) पृथू (pṛthū́) पृथवः (pṛthávaḥ)
accusative पृथुम् (pṛthúm) पृथू (pṛthū́) पृथूः (pṛthū́ḥ)
instrumental पृथ्वा (pṛthvā́) पृथुभ्याम् (pṛthúbhyām) पृथुभिः (pṛthúbhiḥ)
dative पृथवे (pṛtháve)
पृथ्वै¹ (pṛthvaí¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
ablative पृथोः (pṛthóḥ)
पृथ्वाः¹ (pṛthvā́ḥ¹)
पृथ्वै² (pṛthvaí²)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
genitive पृथोः (pṛthóḥ)
पृथ्वाः¹ (pṛthvā́ḥ¹)
पृथ्वै² (pṛthvaí²)
पृथ्वोः (pṛthvóḥ) पृथूनाम् (pṛthūnā́m)
locative पृथौ (pṛthaú)
पृथ्वाम्¹ (pṛthvā́m¹)
पृथ्वोः (pṛthvóḥ) पृथुषु (pṛthúṣu)
vocative पृथो (pṛ́tho) पृथू (pṛ́thū) पृथवः (pṛ́thavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of पृथ्वी
singular dual plural
nominative पृथ्वी (pṛthvī́) पृथ्व्यौ (pṛthvyaù)
पृथ्वी¹ (pṛthvī́¹)
पृथ्व्यः (pṛthvyàḥ)
पृथ्वीः¹ (pṛthvī́ḥ¹)
accusative पृथ्वीम् (pṛthvī́m) पृथ्व्यौ (pṛthvyaù)
पृथ्वी¹ (pṛthvī́¹)
पृथ्वीः (pṛthvī́ḥ)
instrumental पृथ्व्या (pṛthvyā́) पृथ्वीभ्याम् (pṛthvī́bhyām) पृथ्वीभिः (pṛthvī́bhiḥ)
dative पृथ्व्यै (pṛthvyaí) पृथ्वीभ्याम् (pṛthvī́bhyām) पृथ्वीभ्यः (pṛthvī́bhyaḥ)
ablative पृथ्व्याः (pṛthvyā́ḥ)
पृथ्व्यै² (pṛthvyaí²)
पृथ्वीभ्याम् (pṛthvī́bhyām) पृथ्वीभ्यः (pṛthvī́bhyaḥ)
genitive पृथ्व्याः (pṛthvyā́ḥ)
पृथ्व्यै² (pṛthvyaí²)
पृथ्व्योः (pṛthvyóḥ) पृथ्वीनाम् (pṛthvī́nām)
locative पृथ्व्याम् (pṛthvyā́m) पृथ्व्योः (pṛthvyóḥ) पृथ्वीषु (pṛthvī́ṣu)
vocative पृथ्वि (pṛ́thvi) पृथ्व्यौ (pṛ́thvyau)
पृथ्वी¹ (pṛ́thvī¹)
पृथ्व्यः (pṛ́thvyaḥ)
पृथ्वीः¹ (pṛ́thvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of पृथु
singular dual plural
nominative पृथु (pṛthú) पृथुनी (pṛthúnī) पृथूनि (pṛthū́ni)
पृथु¹ (pṛthú¹)
पृथू¹ (pṛthū́¹)
accusative पृथु (pṛthú) पृथुनी (pṛthúnī) पृथूनि (pṛthū́ni)
पृथु¹ (pṛthú¹)
पृथू¹ (pṛthū́¹)
instrumental पृथुना (pṛthúnā)
पृथ्वा¹ (pṛthvā́¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभिः (pṛthúbhiḥ)
dative पृथुने (pṛthúne)
पृथवे (pṛtháve)
पृथ्वे¹ (pṛthvé¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
ablative पृथुनः (pṛthúnaḥ)
पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
genitive पृथुनः (pṛthúnaḥ)
पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथुनोः (pṛthúnoḥ)
पृथ्वोः (pṛthvóḥ)
पृथूनाम् (pṛthūnā́m)
locative पृथुनि (pṛthúni)
पृथौ (pṛthaú)
पृथुनोः (pṛthúnoḥ)
पृथ्वोः (pṛthvóḥ)
पृथुषु (pṛthúṣu)
vocative पृथु (pṛ́thu)
पृथो (pṛ́tho)
पृथुनी (pṛ́thunī) पृथूनि (pṛ́thūni)
पृथु¹ (pṛ́thu¹)
पृथू¹ (pṛ́thū¹)
  • ¹Vedic

Noun

पृथु • (pṛthú) stemm

  1. fire
  2. an epithet of Shiva
  3. opium

Declension

Masculine u-stem declension of पृथु
singular dual plural
nominative पृथुः (pṛthúḥ) पृथू (pṛthū́) पृथवः (pṛthávaḥ)
accusative पृथुम् (pṛthúm) पृथू (pṛthū́) पृथून् (pṛthū́n)
instrumental पृथुना (pṛthúnā)
पृथ्वा¹ (pṛthvā́¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभिः (pṛthúbhiḥ)
dative पृथवे (pṛtháve)
पृथ्वे¹ (pṛthvé¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
ablative पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
genitive पृथोः (pṛthóḥ)
पृथ्वः¹ (pṛthváḥ¹)
पृथ्वोः (pṛthvóḥ) पृथूनाम् (pṛthūnā́m)
locative पृथौ (pṛthaú) पृथ्वोः (pṛthvóḥ) पृथुषु (pṛthúṣu)
vocative पृथो (pṛ́tho) पृथू (pṛ́thū) पृथवः (pṛ́thavaḥ)
  • ¹Vedic

Noun

पृथु • (pṛthú) stemf

  1. (botany) Nigella sativa var. sativa, syn. Nigella indica

Declension

Feminine u-stem declension of पृथु
singular dual plural
nominative पृथुः (pṛthúḥ) पृथू (pṛthū́) पृथवः (pṛthávaḥ)
accusative पृथुम् (pṛthúm) पृथू (pṛthū́) पृथूः (pṛthū́ḥ)
instrumental पृथ्वा (pṛthvā́) पृथुभ्याम् (pṛthúbhyām) पृथुभिः (pṛthúbhiḥ)
dative पृथवे (pṛtháve)
पृथ्वै¹ (pṛthvaí¹)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
ablative पृथोः (pṛthóḥ)
पृथ्वाः¹ (pṛthvā́ḥ¹)
पृथ्वै² (pṛthvaí²)
पृथुभ्याम् (pṛthúbhyām) पृथुभ्यः (pṛthúbhyaḥ)
genitive पृथोः (pṛthóḥ)
पृथ्वाः¹ (pṛthvā́ḥ¹)
पृथ्वै² (pṛthvaí²)
पृथ्वोः (pṛthvóḥ) पृथूनाम् (pṛthūnā́m)
locative पृथौ (pṛthaú)
पृथ्वाम्¹ (pṛthvā́m¹)
पृथ्वोः (pṛthvóḥ) पृथुषु (pṛthúṣu)
vocative पृथो (pṛ́tho) पृथू (pṛ́thū) पृथवः (pṛ́thavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Descendants

  • Dardic:
    • Northeast Pashayi: [script needed] (piṛik, palm of hand)
    • Southeast Pashayi: [script needed] (peṛek, palm of hand)
    • Shumashti: [script needed] (piṛik)

References