पृषत्

See also: पोषित

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *pŕ̥ṣans ~ *pr̥ṣatás, from Proto-Indo-Iranian *pŕ̥šans ~ *pr̥šatás, from Proto-Indo-European *pérs-ont-s ~ *pŕ̥s-n̥t-és, from *pers- (to sprinkle). Cognate with Northern Kurdish pelişîn (to decay, be crushed, decompose, fade), Avestan 𐬞𐬀𐬭𐬱𐬎𐬌𐬌𐬀 (paršuiia), Classical Persian پاشیدن (pāšīḏan).

Pronunciation

Adjective

पृषत् • (pṛ́ṣat) stem

  1. spotted, speckled
  2. sprinkling

Declension

Masculine at-stem declension of पृषत्
singular dual plural
nominative पृषन् (pṛ́ṣan) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषन्तः (pṛ́ṣantaḥ)
accusative पृषन्तम् (pṛ́ṣantam) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषतः (pṛ́ṣataḥ)
instrumental पृषता (pṛ́ṣatā) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भिः (pṛ́ṣadbhiḥ)
dative पृषते (pṛ́ṣate) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
ablative पृषतः (pṛ́ṣataḥ) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
genitive पृषतः (pṛ́ṣataḥ) पृषतोः (pṛ́ṣatoḥ) पृषताम् (pṛ́ṣatām)
locative पृषति (pṛ́ṣati) पृषतोः (pṛ́ṣatoḥ) पृषत्सु (pṛ́ṣatsu)
vocative पृषन् (pṛ́ṣan) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषन्तः (pṛ́ṣantaḥ)
  • ¹Vedic
Feminine ī-stem declension of पृषती
singular dual plural
nominative पृषती (pṛ́ṣatī) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषत्यः (pṛ́ṣatyaḥ)
पृषतीः¹ (pṛ́ṣatīḥ¹)
accusative पृषतीम् (pṛ́ṣatīm) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषतीः (pṛ́ṣatīḥ)
instrumental पृषत्या (pṛ́ṣatyā) पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभिः (pṛ́ṣatībhiḥ)
dative पृषत्यै (pṛ́ṣatyai) पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभ्यः (pṛ́ṣatībhyaḥ)
ablative पृषत्याः (pṛ́ṣatyāḥ)
पृषत्यै² (pṛ́ṣatyai²)
पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभ्यः (pṛ́ṣatībhyaḥ)
genitive पृषत्याः (pṛ́ṣatyāḥ)
पृषत्यै² (pṛ́ṣatyai²)
पृषत्योः (pṛ́ṣatyoḥ) पृषतीनाम् (pṛ́ṣatīnām)
locative पृषत्याम् (pṛ́ṣatyām) पृषत्योः (pṛ́ṣatyoḥ) पृषतीषु (pṛ́ṣatīṣu)
vocative पृषति (pṛ́ṣati) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषत्यः (pṛ́ṣatyaḥ)
पृषतीः¹ (pṛ́ṣatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of पृषत्
singular dual plural
nominative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)
accusative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)
instrumental पृषता (pṛ́ṣatā) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भिः (pṛ́ṣadbhiḥ)
dative पृषते (pṛ́ṣate) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
ablative पृषतः (pṛ́ṣataḥ) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
genitive पृषतः (pṛ́ṣataḥ) पृषतोः (pṛ́ṣatoḥ) पृषताम् (pṛ́ṣatām)
locative पृषति (pṛ́ṣati) पृषतोः (pṛ́ṣatoḥ) पृषत्सु (pṛ́ṣatsu)
vocative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)

Noun

पृषत् • (pṛ́ṣat) stemm

  1. the spotted antelope
  2. a drop of water

Declension

Masculine at-stem declension of पृषत्
singular dual plural
nominative पृषन् (pṛ́ṣan) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषन्तः (pṛ́ṣantaḥ)
accusative पृषन्तम् (pṛ́ṣantam) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषतः (pṛ́ṣataḥ)
instrumental पृषता (pṛ́ṣatā) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भिः (pṛ́ṣadbhiḥ)
dative पृषते (pṛ́ṣate) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
ablative पृषतः (pṛ́ṣataḥ) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
genitive पृषतः (pṛ́ṣataḥ) पृषतोः (pṛ́ṣatoḥ) पृषताम् (pṛ́ṣatām)
locative पृषति (pṛ́ṣati) पृषतोः (pṛ́ṣatoḥ) पृषत्सु (pṛ́ṣatsu)
vocative पृषन् (pṛ́ṣan) पृषन्तौ (pṛ́ṣantau)
पृषन्ता¹ (pṛ́ṣantā¹)
पृषन्तः (pṛ́ṣantaḥ)
  • ¹Vedic

Noun

पृषत् • (pṛ́ṣat) stemn

  1. a drop of water or any other liquid

Declension

Neuter at-stem declension of पृषत्
singular dual plural
nominative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)
accusative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)
instrumental पृषता (pṛ́ṣatā) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भिः (pṛ́ṣadbhiḥ)
dative पृषते (pṛ́ṣate) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
ablative पृषतः (pṛ́ṣataḥ) पृषद्भ्याम् (pṛ́ṣadbhyām) पृषद्भ्यः (pṛ́ṣadbhyaḥ)
genitive पृषतः (pṛ́ṣataḥ) पृषतोः (pṛ́ṣatoḥ) पृषताम् (pṛ́ṣatām)
locative पृषति (pṛ́ṣati) पृषतोः (pṛ́ṣatoḥ) पृषत्सु (pṛ́ṣatsu)
vocative पृषत् (pṛ́ṣat) पृषन्ती (pṛ́ṣantī) पृषन्ति (pṛ́ṣanti)

References