पौष्टिक

Hindi

Etymology

Borrowed from Sanskrit पौष्टिक (pauṣṭika).

Pronunciation

  • (Delhi) IPA(key): /pɔːʂ.ʈɪk/

Adjective

पौष्टिक • (pauṣṭik) (indeclinable, Urdu spelling پوشٹک)

  1. (relational) nourishment
  2. nourishing, nutritious (providing nourishment)
    पौष्टिक औषधpauṣṭik auṣadhnutraceutical

Sanskrit

Etymology

From पुष्टि (puṣṭi) +‎ -इक (-ika).

Pronunciation

Adjective

पौष्टिक • (pauṣṭika) stem

  1. relating to growth or welfare, nourishing, invigorating, furthering, promoting

Declension

Masculine a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकः (pauṣṭikaḥ) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकाः (pauṣṭikāḥ)
पौष्टिकासः¹ (pauṣṭikāsaḥ¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकान् (pauṣṭikān)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
vocative पौष्टिक (pauṣṭika) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकाः (pauṣṭikāḥ)
पौष्टिकासः¹ (pauṣṭikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पौष्टिकी
singular dual plural
nominative पौष्टिकी (pauṣṭikī) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिक्यः (pauṣṭikyaḥ)
पौष्टिकीः¹ (pauṣṭikīḥ¹)
accusative पौष्टिकीम् (pauṣṭikīm) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिकीः (pauṣṭikīḥ)
instrumental पौष्टिक्या (pauṣṭikyā) पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभिः (pauṣṭikībhiḥ)
dative पौष्टिक्यै (pauṣṭikyai) पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभ्यः (pauṣṭikībhyaḥ)
ablative पौष्टिक्याः (pauṣṭikyāḥ)
पौष्टिक्यै² (pauṣṭikyai²)
पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभ्यः (pauṣṭikībhyaḥ)
genitive पौष्टिक्याः (pauṣṭikyāḥ)
पौष्टिक्यै² (pauṣṭikyai²)
पौष्टिक्योः (pauṣṭikyoḥ) पौष्टिकीनाम् (pauṣṭikīnām)
locative पौष्टिक्याम् (pauṣṭikyām) पौष्टिक्योः (pauṣṭikyoḥ) पौष्टिकीषु (pauṣṭikīṣu)
vocative पौष्टिकि (pauṣṭiki) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिक्यः (pauṣṭikyaḥ)
पौष्टिकीः¹ (pauṣṭikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
vocative पौष्टिक (pauṣṭika) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
  • ¹Vedic

Noun

पौष्टिक • (pauṣṭika) stemn

  1. a cloth worn during the ceremony of tonsure

Declension

Neuter a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
vocative पौष्टिक (pauṣṭika) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
  • ¹Vedic

References