प्रतीक

Hindi

Etymology

Borrowed from Sanskrit प्रतीक (pratīka).

Pronunciation

  • (Delhi) IPA(key): /pɾə.t̪iːk/, [pɾɐ.t̪iːk]

Noun

प्रतीक • (pratīkm

  1. symbol; emblem
    Synonyms: संकेत (saṅket), निशान (niśān)
    यह है अमेरिका का प्रतीक, हर सरकारी प्रलेख पर छपाया है।
    yah hai amerikā kā pratīk, har sarkārī pralekh par chapāyā hai.
    This is the emblem of America, it is printed on every governmental document.
  2. sign, mark
    Synonyms: निशान (niśān), अंक (aṅk), चिन्ह (cinha)

Declension

Declension of प्रतीक (masc cons-stem)
singular plural
direct प्रतीक
pratīk
प्रतीक
pratīk
oblique प्रतीक
pratīk
प्रतीकों
pratīkõ
vocative प्रतीक
pratīk
प्रतीको
pratīko

Derived terms

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *prótih₃kʷo-, from *próti + *h₃ekʷ-. Cognate with Ancient Greek πρόσωπον (prósōpon).

Pronunciation

Adjective

प्रतीक • (prátīka) stem

  1. turned towards
  2. going uphill (MBh.)
  3. opposite, against, contrary (L.)

Declension

Masculine a-stem declension of प्रतीक
singular dual plural
nominative प्रतीकः (prátīkaḥ) प्रतीकौ (prátīkau)
प्रतीका¹ (prátīkā¹)
प्रतीकाः (prátīkāḥ)
प्रतीकासः¹ (prátīkāsaḥ¹)
accusative प्रतीकम् (prátīkam) प्रतीकौ (prátīkau)
प्रतीका¹ (prátīkā¹)
प्रतीकान् (prátīkān)
instrumental प्रतीकेन (prátīkena) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकैः (prátīkaiḥ)
प्रतीकेभिः¹ (prátīkebhiḥ¹)
dative प्रतीकाय (prátīkāya) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
ablative प्रतीकात् (prátīkāt) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
genitive प्रतीकस्य (prátīkasya) प्रतीकयोः (prátīkayoḥ) प्रतीकानाम् (prátīkānām)
locative प्रतीके (prátīke) प्रतीकयोः (prátīkayoḥ) प्रतीकेषु (prátīkeṣu)
vocative प्रतीक (prátīka) प्रतीकौ (prátīkau)
प्रतीका¹ (prátīkā¹)
प्रतीकाः (prátīkāḥ)
प्रतीकासः¹ (prátīkāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रतीका
singular dual plural
nominative प्रतीका (prátīkā) प्रतीके (prátīke) प्रतीकाः (prátīkāḥ)
accusative प्रतीकाम् (prátīkām) प्रतीके (prátīke) प्रतीकाः (prátīkāḥ)
instrumental प्रतीकया (prátīkayā)
प्रतीका¹ (prátīkā¹)
प्रतीकाभ्याम् (prátīkābhyām) प्रतीकाभिः (prátīkābhiḥ)
dative प्रतीकायै (prátīkāyai) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकाभ्यः (prátīkābhyaḥ)
ablative प्रतीकायाः (prátīkāyāḥ)
प्रतीकायै² (prátīkāyai²)
प्रतीकाभ्याम् (prátīkābhyām) प्रतीकाभ्यः (prátīkābhyaḥ)
genitive प्रतीकायाः (prátīkāyāḥ)
प्रतीकायै² (prátīkāyai²)
प्रतीकयोः (prátīkayoḥ) प्रतीकानाम् (prátīkānām)
locative प्रतीकायाम् (prátīkāyām) प्रतीकयोः (prátīkayoḥ) प्रतीकासु (prátīkāsu)
vocative प्रतीके (prátīke) प्रतीके (prátīke) प्रतीकाः (prátīkāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतीक
singular dual plural
nominative प्रतीकम् (prátīkam) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
accusative प्रतीकम् (prátīkam) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
instrumental प्रतीकेन (prátīkena) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकैः (prátīkaiḥ)
प्रतीकेभिः¹ (prátīkebhiḥ¹)
dative प्रतीकाय (prátīkāya) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
ablative प्रतीकात् (prátīkāt) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
genitive प्रतीकस्य (prátīkasya) प्रतीकयोः (prátīkayoḥ) प्रतीकानाम् (prátīkānām)
locative प्रतीके (prátīke) प्रतीकयोः (prátīkayoḥ) प्रतीकेषु (prátīkeṣu)
vocative प्रतीक (prátīka) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
  • ¹Vedic

Noun

प्रतीक • (prátīka) stemn

  1. exterior, surface (RV.)
  2. form, appearance(RV., Nir.)
  3. face, mouth (RV., ŚBr., PārGṛ.)
  4. front (MW.)
  5. image, symbol (ChUp.)
  6. copy (Vām.)
  7. first part of a verse, first word (Br., etc.)

Declension

Neuter a-stem declension of प्रतीक
singular dual plural
nominative प्रतीकम् (prátīkam) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
accusative प्रतीकम् (prátīkam) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
instrumental प्रतीकेन (prátīkena) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकैः (prátīkaiḥ)
प्रतीकेभिः¹ (prátīkebhiḥ¹)
dative प्रतीकाय (prátīkāya) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
ablative प्रतीकात् (prátīkāt) प्रतीकाभ्याम् (prátīkābhyām) प्रतीकेभ्यः (prátīkebhyaḥ)
genitive प्रतीकस्य (prátīkasya) प्रतीकयोः (prátīkayoḥ) प्रतीकानाम् (prátīkānām)
locative प्रतीके (prátīke) प्रतीकयोः (prátīkayoḥ) प्रतीकेषु (prátīkeṣu)
vocative प्रतीक (prátīka) प्रतीके (prátīke) प्रतीकानि (prátīkāni)
प्रतीका¹ (prátīkā¹)
  • ¹Vedic

Noun

प्रतीक • (pratīka) stemm

  1. part, limb (L.)
  2. name of the father of King Oghavat (BhP.)
  3. name of a son of Maru (VP.)

Declension

Masculine a-stem declension of प्रतीक
singular dual plural
nominative प्रतीकः (pratīkaḥ) प्रतीकौ (pratīkau)
प्रतीका¹ (pratīkā¹)
प्रतीकाः (pratīkāḥ)
प्रतीकासः¹ (pratīkāsaḥ¹)
accusative प्रतीकम् (pratīkam) प्रतीकौ (pratīkau)
प्रतीका¹ (pratīkā¹)
प्रतीकान् (pratīkān)
instrumental प्रतीकेन (pratīkena) प्रतीकाभ्याम् (pratīkābhyām) प्रतीकैः (pratīkaiḥ)
प्रतीकेभिः¹ (pratīkebhiḥ¹)
dative प्रतीकाय (pratīkāya) प्रतीकाभ्याम् (pratīkābhyām) प्रतीकेभ्यः (pratīkebhyaḥ)
ablative प्रतीकात् (pratīkāt) प्रतीकाभ्याम् (pratīkābhyām) प्रतीकेभ्यः (pratīkebhyaḥ)
genitive प्रतीकस्य (pratīkasya) प्रतीकयोः (pratīkayoḥ) प्रतीकानाम् (pratīkānām)
locative प्रतीके (pratīke) प्रतीकयोः (pratīkayoḥ) प्रतीकेषु (pratīkeṣu)
vocative प्रतीक (pratīka) प्रतीकौ (pratīkau)
प्रतीका¹ (pratīkā¹)
प्रतीकाः (pratīkāḥ)
प्रतीकासः¹ (pratīkāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “प्रतीक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 675, column 1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 177