प्रत्यभिज्ञा

Sanskrit

Alternative scripts

Etymology

प्रति- (prati-) +‎ अभि- (abhi-) +‎ ज्ञा (jñā).

Pronunciation

Root

प्रत्यभिज्ञा • (pratyabhijñā)

  1. to recognize, remember, know, understand
  2. to come to one's self, recover consciousness

Derived terms

  • प्रत्यभिजानाति (pratyabhijānāti)
  • प्रत्यभिजानीते (pratyabhijānīte)
  • प्रत्यभिज्ञापयति (pratyabhijñāpayati)

Noun

प्रत्यभिज्ञा • (pratyabhijñā) stemf

  1. recognition
  2. regaining knowledge or recognition (of the identity of the Supreme and individual soul)

Declension

Feminine ā-stem declension of प्रत्यभिज्ञा
singular dual plural
nominative प्रत्यभिज्ञा (pratyabhijñā) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
accusative प्रत्यभिज्ञाम् (pratyabhijñām) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
instrumental प्रत्यभिज्ञया (pratyabhijñayā)
प्रत्यभिज्ञा¹ (pratyabhijñā¹)
प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभिः (pratyabhijñābhiḥ)
dative प्रत्यभिज्ञायै (pratyabhijñāyai) प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभ्यः (pratyabhijñābhyaḥ)
ablative प्रत्यभिज्ञायाः (pratyabhijñāyāḥ)
प्रत्यभिज्ञायै² (pratyabhijñāyai²)
प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभ्यः (pratyabhijñābhyaḥ)
genitive प्रत्यभिज्ञायाः (pratyabhijñāyāḥ)
प्रत्यभिज्ञायै² (pratyabhijñāyai²)
प्रत्यभिज्ञयोः (pratyabhijñayoḥ) प्रत्यभिज्ञानाम् (pratyabhijñānām)
locative प्रत्यभिज्ञायाम् (pratyabhijñāyām) प्रत्यभिज्ञयोः (pratyabhijñayoḥ) प्रत्यभिज्ञासु (pratyabhijñāsu)
vocative प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References