प्रवृद्ध

Sanskrit

Alternative scripts

Etymology

From the root प्रवृध् (pravṛdh, to exalt, magnify) +‎ -त (-ta). See more at वृध् (vṛdh).

Pronunciation

  • (Vedic) IPA(key): /pɾɐ.ʋr̩d.dʱɐ́/, [pɾɐ.ʋr̩d̚.dʱɐ́]
  • (Classical Sanskrit) IPA(key): /pɾɐ.ʋr̩d̪.d̪ʱɐ/, [pɾɐ.ʋr̩d̪̚.d̪ʱɐ]

Adjective

प्रवृद्ध • (pravṛddhá) stem

  1. grown up, fully developed, increased
  2. swollen, heaving
  3. risen to wealth or power, prosperous, mighty, strong
    • c. 400 BCE, Bhagavad Gītā Chapter II.32:
      कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
      kāloʼsmi lokakṣayakṛtpravṛddho.
      I am mighty Time, the destroyer of the worlds.
  4. (also with वयसा (vayasā)) advanced in age, grown old
  5. expanded, diffused
  6. full, deep (as a sigh)
  7. haughty, arrogant

Declension

Masculine a-stem declension of प्रवृद्ध
singular dual plural
nominative प्रवृद्धः (pravṛddháḥ) प्रवृद्धौ (pravṛddhaú)
प्रवृद्धा¹ (pravṛddhā́¹)
प्रवृद्धाः (pravṛddhā́ḥ)
प्रवृद्धासः¹ (pravṛddhā́saḥ¹)
accusative प्रवृद्धम् (pravṛddhám) प्रवृद्धौ (pravṛddhaú)
प्रवृद्धा¹ (pravṛddhā́¹)
प्रवृद्धान् (pravṛddhā́n)
instrumental प्रवृद्धेन (pravṛddhéna) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धैः (pravṛddhaíḥ)
प्रवृद्धेभिः¹ (pravṛddhébhiḥ¹)
dative प्रवृद्धाय (pravṛddhā́ya) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धेभ्यः (pravṛddhébhyaḥ)
ablative प्रवृद्धात् (pravṛddhā́t) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धेभ्यः (pravṛddhébhyaḥ)
genitive प्रवृद्धस्य (pravṛddhásya) प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धानाम् (pravṛddhā́nām)
locative प्रवृद्धे (pravṛddhé) प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धेषु (pravṛddhéṣu)
vocative प्रवृद्ध (právṛddha) प्रवृद्धौ (právṛddhau)
प्रवृद्धा¹ (právṛddhā¹)
प्रवृद्धाः (právṛddhāḥ)
प्रवृद्धासः¹ (právṛddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रवृद्धा
singular dual plural
nominative प्रवृद्धा (pravṛddhā́) प्रवृद्धे (pravṛddhé) प्रवृद्धाः (pravṛddhā́ḥ)
accusative प्रवृद्धाम् (pravṛddhā́m) प्रवृद्धे (pravṛddhé) प्रवृद्धाः (pravṛddhā́ḥ)
instrumental प्रवृद्धया (pravṛddháyā)
प्रवृद्धा¹ (pravṛddhā́¹)
प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धाभिः (pravṛddhā́bhiḥ)
dative प्रवृद्धायै (pravṛddhā́yai) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धाभ्यः (pravṛddhā́bhyaḥ)
ablative प्रवृद्धायाः (pravṛddhā́yāḥ)
प्रवृद्धायै² (pravṛddhā́yai²)
प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धाभ्यः (pravṛddhā́bhyaḥ)
genitive प्रवृद्धायाः (pravṛddhā́yāḥ)
प्रवृद्धायै² (pravṛddhā́yai²)
प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धानाम् (pravṛddhā́nām)
locative प्रवृद्धायाम् (pravṛddhā́yām) प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धासु (pravṛddhā́su)
vocative प्रवृद्धे (právṛddhe) प्रवृद्धे (právṛddhe) प्रवृद्धाः (právṛddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रवृद्ध
singular dual plural
nominative प्रवृद्धम् (pravṛddhám) प्रवृद्धे (pravṛddhé) प्रवृद्धानि (pravṛddhā́ni)
प्रवृद्धा¹ (pravṛddhā́¹)
accusative प्रवृद्धम् (pravṛddhám) प्रवृद्धे (pravṛddhé) प्रवृद्धानि (pravṛddhā́ni)
प्रवृद्धा¹ (pravṛddhā́¹)
instrumental प्रवृद्धेन (pravṛddhéna) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धैः (pravṛddhaíḥ)
प्रवृद्धेभिः¹ (pravṛddhébhiḥ¹)
dative प्रवृद्धाय (pravṛddhā́ya) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धेभ्यः (pravṛddhébhyaḥ)
ablative प्रवृद्धात् (pravṛddhā́t) प्रवृद्धाभ्याम् (pravṛddhā́bhyām) प्रवृद्धेभ्यः (pravṛddhébhyaḥ)
genitive प्रवृद्धस्य (pravṛddhásya) प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धानाम् (pravṛddhā́nām)
locative प्रवृद्धे (pravṛddhé) प्रवृद्धयोः (pravṛddháyoḥ) प्रवृद्धेषु (pravṛddhéṣu)
vocative प्रवृद्ध (právṛddha) प्रवृद्धे (právṛddhe) प्रवृद्धानि (právṛddhāni)
प्रवृद्धा¹ (právṛddhā¹)
  • ¹Vedic

Descendants

  • Pali: pavuddha, pavaḍḍha
  • Prakrit: 𑀧𑀯𑀟𑁆𑀠 (pavaḍḍha), 𑀧𑀯𑀺𑀟𑁆𑀠 (paviḍḍha), 𑀧𑀯𑀼𑀟𑁆𑀠 (pavuḍḍha) (influenced by 𑀩𑀼𑀟𑁆𑀠 (buḍḍha, old))
    • Hindi: पौध (paudh), पौधा (paudhā), पोढ़ा (poṛhā), पौढ़ा (pauṛhā)

References