प्राथमिक

Hindi

Etymology

Borrowed from Sanskrit प्राथमिक (prāthamika); equivalent to प्रथम (pratham) +‎ -इक (-ik).

Pronunciation

  • (Delhi) IPA(key): /pɾɑːt̪ʰ.mɪk/, [pɾäːt̪ʰ.mɪk]

Adjective

प्राथमिक • (prāthmik) (indeclinable, Urdu spelling پراتھمک)

  1. primary, important

Sanskrit

Etymology

From प्रथम (prathama, first) +‎ -इक (-ika).

Pronunciation

Adjective

प्राथमिक • (prāthamika) stem

  1. belonging or relating to the first, occurring or happening for the first time, primary, initial, previous

Declension

Masculine a-stem declension of प्राथमिक
singular dual plural
nominative प्राथमिकः (prāthamikaḥ) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकाः (prāthamikāḥ)
प्राथमिकासः¹ (prāthamikāsaḥ¹)
accusative प्राथमिकम् (prāthamikam) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकान् (prāthamikān)
instrumental प्राथमिकेन (prāthamikena) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकैः (prāthamikaiḥ)
प्राथमिकेभिः¹ (prāthamikebhiḥ¹)
dative प्राथमिकाय (prāthamikāya) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
ablative प्राथमिकात् (prāthamikāt) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
genitive प्राथमिकस्य (prāthamikasya) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकानाम् (prāthamikānām)
locative प्राथमिके (prāthamike) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकेषु (prāthamikeṣu)
vocative प्राथमिक (prāthamika) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकाः (prāthamikāḥ)
प्राथमिकासः¹ (prāthamikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of प्राथमिकी
singular dual plural
nominative प्राथमिकी (prāthamikī) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिक्यः (prāthamikyaḥ)
प्राथमिकीः¹ (prāthamikīḥ¹)
accusative प्राथमिकीम् (prāthamikīm) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिकीः (prāthamikīḥ)
instrumental प्राथमिक्या (prāthamikyā) प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभिः (prāthamikībhiḥ)
dative प्राथमिक्यै (prāthamikyai) प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभ्यः (prāthamikībhyaḥ)
ablative प्राथमिक्याः (prāthamikyāḥ)
प्राथमिक्यै² (prāthamikyai²)
प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभ्यः (prāthamikībhyaḥ)
genitive प्राथमिक्याः (prāthamikyāḥ)
प्राथमिक्यै² (prāthamikyai²)
प्राथमिक्योः (prāthamikyoḥ) प्राथमिकीनाम् (prāthamikīnām)
locative प्राथमिक्याम् (prāthamikyām) प्राथमिक्योः (prāthamikyoḥ) प्राथमिकीषु (prāthamikīṣu)
vocative प्राथमिकि (prāthamiki) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिक्यः (prāthamikyaḥ)
प्राथमिकीः¹ (prāthamikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राथमिक
singular dual plural
nominative प्राथमिकम् (prāthamikam) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
accusative प्राथमिकम् (prāthamikam) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
instrumental प्राथमिकेन (prāthamikena) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकैः (prāthamikaiḥ)
प्राथमिकेभिः¹ (prāthamikebhiḥ¹)
dative प्राथमिकाय (prāthamikāya) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
ablative प्राथमिकात् (prāthamikāt) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
genitive प्राथमिकस्य (prāthamikasya) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकानाम् (prāthamikānām)
locative प्राथमिके (prāthamike) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकेषु (prāthamikeṣu)
vocative प्राथमिक (prāthamika) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
  • ¹Vedic