बलवत्

Sanskrit

Alternative scripts

Etymology

Compound of बल (balá, strength) +‎ -वत् (-vát, -ful).

Pronunciation

Noun

बलवत् • (balavát) stemm

  1. strong, powerful

Declension

Masculine vat-stem declension of बलवत्
singular dual plural
nominative बलवान् (balavā́n) बलवन्तौ (balavántau)
बलवन्ता¹ (balavántā¹)
बलवन्तः (balavántaḥ)
accusative बलवन्तम् (balavántam) बलवन्तौ (balavántau)
बलवन्ता¹ (balavántā¹)
बलवतः (balavátaḥ)
instrumental बलवता (balavátā) बलवद्भ्याम् (balavádbhyām) बलवद्भिः (balavádbhiḥ)
dative बलवते (balaváte) बलवद्भ्याम् (balavádbhyām) बलवद्भ्यः (balavádbhyaḥ)
ablative बलवतः (balavátaḥ) बलवद्भ्याम् (balavádbhyām) बलवद्भ्यः (balavádbhyaḥ)
genitive बलवतः (balavátaḥ) बलवतोः (balavátoḥ) बलवताम् (balavátām)
locative बलवति (balaváti) बलवतोः (balavátoḥ) बलवत्सु (balavátsu)
vocative बलवन् (bálavan)
बलवः² (bálavaḥ²)
बलवन्तौ (bálavantau)
बलवन्ता¹ (bálavantā¹)
बलवन्तः (bálavantaḥ)
  • ¹Vedic
  • ²Rigvedic