बालक्रीडा

Sanskrit

Alternative scripts

Etymology

From बाल (bāla, child) +‎ क्रीडा (krīḍā, play).

Pronunciation

Noun

बालक्रीडा • (bālakrīḍā) stemf

  1. child's play or amusement
    Synonym: बालकेलि (bālakeli)

Declension

Feminine ā-stem declension of बालक्रीडा
singular dual plural
nominative बालक्रीडा (bālakrīḍā) बालक्रीडे (bālakrīḍe) बालक्रीडाः (bālakrīḍāḥ)
accusative बालक्रीडाम् (bālakrīḍām) बालक्रीडे (bālakrīḍe) बालक्रीडाः (bālakrīḍāḥ)
instrumental बालक्रीडया (bālakrīḍayā)
बालक्रीडा¹ (bālakrīḍā¹)
बालक्रीडाभ्याम् (bālakrīḍābhyām) बालक्रीडाभिः (bālakrīḍābhiḥ)
dative बालक्रीडायै (bālakrīḍāyai) बालक्रीडाभ्याम् (bālakrīḍābhyām) बालक्रीडाभ्यः (bālakrīḍābhyaḥ)
ablative बालक्रीडायाः (bālakrīḍāyāḥ)
बालक्रीडायै² (bālakrīḍāyai²)
बालक्रीडाभ्याम् (bālakrīḍābhyām) बालक्रीडाभ्यः (bālakrīḍābhyaḥ)
genitive बालक्रीडायाः (bālakrīḍāyāḥ)
बालक्रीडायै² (bālakrīḍāyai²)
बालक्रीडयोः (bālakrīḍayoḥ) बालक्रीडानाम् (bālakrīḍānām)
locative बालक्रीडायाम् (bālakrīḍāyām) बालक्रीडयोः (bālakrīḍayoḥ) बालक्रीडासु (bālakrīḍāsu)
vocative बालक्रीडे (bālakrīḍe) बालक्रीडे (bālakrīḍe) बालक्रीडाः (bālakrīḍāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References