भग्न

Sanskrit

Alternative forms

Etymology

From the root भञ्ज् (bhañj) +‎ -न (-na).

Pronunciation

Adjective

भग्न • (bhagná) stem (root भञ्ज्)

  1. broken (literally and figuratively), shattered
  2. split, torn
  3. defeated, checked, frustrated, disturbed, disappointed
  4. bent, curved
  5. lost

Declension

Masculine a-stem declension of भग्न
singular dual plural
nominative भग्नः (bhagnáḥ) भग्नौ (bhagnaú)
भग्ना¹ (bhagnā́¹)
भग्नाः (bhagnā́ḥ)
भग्नासः¹ (bhagnā́saḥ¹)
accusative भग्नम् (bhagnám) भग्नौ (bhagnaú)
भग्ना¹ (bhagnā́¹)
भग्नान् (bhagnā́n)
instrumental भग्नेन (bhagnéna) भग्नाभ्याम् (bhagnā́bhyām) भग्नैः (bhagnaíḥ)
भग्नेभिः¹ (bhagnébhiḥ¹)
dative भग्नाय (bhagnā́ya) भग्नाभ्याम् (bhagnā́bhyām) भग्नेभ्यः (bhagnébhyaḥ)
ablative भग्नात् (bhagnā́t) भग्नाभ्याम् (bhagnā́bhyām) भग्नेभ्यः (bhagnébhyaḥ)
genitive भग्नस्य (bhagnásya) भग्नयोः (bhagnáyoḥ) भग्नानाम् (bhagnā́nām)
locative भग्ने (bhagné) भग्नयोः (bhagnáyoḥ) भग्नेषु (bhagnéṣu)
vocative भग्न (bhágna) भग्नौ (bhágnau)
भग्ना¹ (bhágnā¹)
भग्नाः (bhágnāḥ)
भग्नासः¹ (bhágnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भग्ना
singular dual plural
nominative भग्ना (bhagnā́) भग्ने (bhagné) भग्नाः (bhagnā́ḥ)
accusative भग्नाम् (bhagnā́m) भग्ने (bhagné) भग्नाः (bhagnā́ḥ)
instrumental भग्नया (bhagnáyā)
भग्ना¹ (bhagnā́¹)
भग्नाभ्याम् (bhagnā́bhyām) भग्नाभिः (bhagnā́bhiḥ)
dative भग्नायै (bhagnā́yai) भग्नाभ्याम् (bhagnā́bhyām) भग्नाभ्यः (bhagnā́bhyaḥ)
ablative भग्नायाः (bhagnā́yāḥ)
भग्नायै² (bhagnā́yai²)
भग्नाभ्याम् (bhagnā́bhyām) भग्नाभ्यः (bhagnā́bhyaḥ)
genitive भग्नायाः (bhagnā́yāḥ)
भग्नायै² (bhagnā́yai²)
भग्नयोः (bhagnáyoḥ) भग्नानाम् (bhagnā́nām)
locative भग्नायाम् (bhagnā́yām) भग्नयोः (bhagnáyoḥ) भग्नासु (bhagnā́su)
vocative भग्ने (bhágne) भग्ने (bhágne) भग्नाः (bhágnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भग्न
singular dual plural
nominative भग्नम् (bhagnám) भग्ने (bhagné) भग्नानि (bhagnā́ni)
भग्ना¹ (bhagnā́¹)
accusative भग्नम् (bhagnám) भग्ने (bhagné) भग्नानि (bhagnā́ni)
भग्ना¹ (bhagnā́¹)
instrumental भग्नेन (bhagnéna) भग्नाभ्याम् (bhagnā́bhyām) भग्नैः (bhagnaíḥ)
भग्नेभिः¹ (bhagnébhiḥ¹)
dative भग्नाय (bhagnā́ya) भग्नाभ्याम् (bhagnā́bhyām) भग्नेभ्यः (bhagnébhyaḥ)
ablative भग्नात् (bhagnā́t) भग्नाभ्याम् (bhagnā́bhyām) भग्नेभ्यः (bhagnébhyaḥ)
genitive भग्नस्य (bhagnásya) भग्नयोः (bhagnáyoḥ) भग्नानाम् (bhagnā́nām)
locative भग्ने (bhagné) भग्नयोः (bhagnáyoḥ) भग्नेषु (bhagnéṣu)
vocative भग्न (bhágna) भग्ने (bhágne) भग्नानि (bhágnāni)
भग्ना¹ (bhágnā¹)
  • ¹Vedic

Descendants

  • Pali: bhagga (broken)
  • Prakrit: 𑀪𑀕𑁆𑀕 (bhagga, broken, fled) ( Prakrit: *𑀪𑀕𑁆𑀕𑁂𑀇 (*bhaggei, flees, runs away))
    • Nepali: भाग्नु (bhāgnu)
    • Assamese: ভাগা (bhaga, broken, escaped), ভাগা (bhaga, to escape)
    • Bengali: ভাগা (bhaga, to flee, escape), Bengali: ভাঙা (bhaṅa, broken)
    • Hindi: भागा (bhāgā, ran), भागना (bhāgnā, to run)
    • Gujarati: ભાગું (bhāgũ, broken, idle), ભાગવું (bhāgvũ, to run away)
    • Marathi: भागणे (bhāgṇe, to give way)

References

Further reading

  • Hellwig, Oliver (2010–2025) “bhagna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.