भयते
Sanskrit
Etymology
From Proto-Indo-Aryan *bʰáyatay, from Proto-Indo-Iranian *bʰáyatay, from Proto-Indo-European *bʰéyh₂-tor, from *bʰeyh₂- (“to fear, be afraid”). Cognate with Avestan 𐬠𐬀𐬫𐬈𐬥𐬙𐬈 (bayente, “they are afraid”), Old English bifian (“to tremble”), Old Church Slavonic боꙗти сѧ (bojati sę), Lithuanian bijóti (“to be afraid”).
Pronunciation
- (Vedic) IPA(key): /bʱɐ́.jɐ.tɐj/
- (Classical Sanskrit) IPA(key): /bʱɐ.jɐ.t̪eː/
Verb
भयते • (bháyate) third-singular indicative (type A, root भी) middle voice (atmanepada)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
| Nonfinite Forms: भयितुम् (bháyitum) | |||
|---|---|---|---|
| Undeclinable | |||
| Infinitive | भयितुम् bháyitum | ||
| Gerund | भयित्वा bhayitvā́ | ||
| Participles | |||
| Masculine/Neuter Gerundive | भयितव्य / भनीय bhayitavyà / bhanī́ya | ||
| Feminine Gerundive | भयितव्या / भनीया bhayitavyā̀ / bhanī́yā | ||
| Masculine/Neuter Past Passive Participle | भित bhitá | ||
| Feminine Past Passive Participle | भिता bhitā́ | ||
| Masculine/Neuter Past Active Participle | भितवत् bhitávat | ||
| Feminine Past Active Participle | भितवती bhitávatī | ||
| Present: भयति (bháyati), भयते (bháyate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | भयति bháyati |
भयतः bháyataḥ |
भयन्ति bháyanti |
भयते bháyate |
भयेते bháyete |
भयन्ते bháyante | |
| Second | भयसि bháyasi |
भयथः bháyathaḥ |
भयथ bháyatha |
भयसे bháyase |
भयेथे bháyethe |
भयध्वे bháyadhve | |
| First | भयामि bháyāmi |
भयावः bháyāvaḥ |
भयामः / भयामसि¹ bháyāmaḥ / bháyāmasi¹ |
भये bháye |
भयावहे bháyāvahe |
भयामहे bháyāmahe | |
| Imperative | |||||||
| Third | भयतु bháyatu |
भयताम् bháyatām |
भयन्तु bháyantu |
भयताम् bháyatām |
भयेताम् bháyetām |
भयन्ताम् bháyantām | |
| Second | भय bháya |
भयतम् bháyatam |
भयत bháyata |
भयस्व bháyasva |
भयेथाम् bháyethām |
भयध्वम् bháyadhvam | |
| First | भयानि bháyāni |
भयाव bháyāva |
भयाम bháyāma |
भयै bháyai |
भयावहै bháyāvahai |
भयामहै bháyāmahai | |
| Optative/Potential | |||||||
| Third | भयेत् bháyet |
भयेताम् bháyetām |
भयेयुः bháyeyuḥ |
भयेत bháyeta |
भयेयाताम् bháyeyātām |
भयेरन् bháyeran | |
| Second | भयेः bháyeḥ |
भयेतम् bháyetam |
भयेत bháyeta |
भयेथाः bháyethāḥ |
भयेयाथाम् bháyeyāthām |
भयेध्वम् bháyedhvam | |
| First | भयेयम् bháyeyam |
भयेव bháyeva |
भयेम bháyema |
भयेय bháyeya |
भयेवहि bháyevahi |
भयेमहि bháyemahi | |
| Subjunctive | |||||||
| Third | भयात् / भयाति bháyāt / bháyāti |
भयातः bháyātaḥ |
भयान् bháyān |
भयाते / भयातै bháyāte / bháyātai |
भयैते bháyaite |
भयन्त / भयान्तै bháyanta / bháyāntai | |
| Second | भयाः / भयासि bháyāḥ / bháyāsi |
भयाथः bháyāthaḥ |
भयाथ bháyātha |
भयासे / भयासै bháyāse / bháyāsai |
भयैथे bháyaithe |
भयाध्वै bháyādhvai | |
| First | भयानि bháyāni |
भयाव bháyāva |
भयाम bháyāma |
भयै bháyai |
भयावहै bháyāvahai |
भयामहै bháyāmahai | |
| Participles | |||||||
| भयत् bháyat |
भयमान bháyamāna | ||||||
| Notes |
| ||||||
| Imperfect: अभयत् (ábhayat), अभयत (ábhayata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अभयत् ábhayat |
अभयताम् ábhayatām |
अभयन् ábhayan |
अभयत ábhayata |
अभयेताम् ábhayetām |
अभयन्त ábhayanta |
| Second | अभयः ábhayaḥ |
अभयतम् ábhayatam |
अभयत ábhayata |
अभयथाः ábhayathāḥ |
अभयेथाम् ábhayethām |
अभयध्वम् ábhayadhvam |
| First | अभयम् ábhayam |
अभयाव ábhayāva |
अभयाम ábhayāma |
अभये ábhaye |
अभयावहि ábhayāvahi |
अभयामहि ábhayāmahi |
| Future: भयिष्यति (bhayiṣyáti), भयिष्यते (bhayiṣyáte) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | भयिष्यति bhayiṣyáti |
भयिष्यतः bhayiṣyátaḥ |
भयिष्यन्ति bhayiṣyánti |
भयिष्यते bhayiṣyáte |
भयिष्येते bhayiṣyéte |
भयिष्यन्ते bhayiṣyánte | |
| Second | भयिष्यसि bhayiṣyási |
भयिष्यथः bhayiṣyáthaḥ |
भयिष्यथ bhayiṣyátha |
भयिष्यसे bhayiṣyáse |
भयिष्येथे bhayiṣyéthe |
भयिष्यध्वे bhayiṣyádhve | |
| First | भयिष्यामि bhayiṣyā́mi |
भयिष्यावः bhayiṣyā́vaḥ |
भयिष्यामः / भयिष्यामसि¹ bhayiṣyā́maḥ / bhayiṣyā́masi¹ |
भयिष्ये bhayiṣyé |
भयिष्यावहे bhayiṣyā́vahe |
भयिष्यामहे bhayiṣyā́mahe | |
| Participles | |||||||
| भयिष्यत् bhayiṣyát |
भयिष्यमाण bhayiṣyámāṇa | ||||||
| Notes |
| ||||||
| Conditional: अभयिष्यत् (ábhayiṣyat), अभयिष्यत (ábhayiṣyata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अभयिष्यत् ábhayiṣyat |
अभयिष्यताम् ábhayiṣyatām |
अभयिष्यन् ábhayiṣyan |
अभयिष्यत ábhayiṣyata |
अभयिष्येताम् ábhayiṣyetām |
अभयिष्यन्त ábhayiṣyanta |
| Second | अभयिष्यः ábhayiṣyaḥ |
अभयिष्यतम् ábhayiṣyatam |
अभयिष्यत ábhayiṣyata |
अभयिष्यथाः ábhayiṣyathāḥ |
अभयिष्येथाम् ábhayiṣyethām |
अभयिष्यध्वम् ábhayiṣyadhvam |
| First | अभयिष्यम् ábhayiṣyam |
अभयिष्याव ábhayiṣyāva |
अभयिष्याम ábhayiṣyāma |
अभयिष्ये ábhayiṣye |
अभयिष्यावहि ábhayiṣyāvahi |
अभयिष्यामहि ábhayiṣyāmahi |
| Benedictive/Precative: भ्यात् (bhyā́t) or भ्याः (bhyā́ḥ), भयिषीष्ट (bhayiṣīṣṭá) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Optative/Potential | |||||||
| Third | भ्यात् / भ्याः¹ bhyā́t / bhyā́ḥ¹ |
भ्यास्ताम् bhyā́stām |
भ्यासुः bhyā́suḥ |
भयिषीष्ट bhayiṣīṣṭá |
भयिषीयास्ताम्² bhayiṣīyā́stām² |
भयिषीरन् bhayiṣīrán | |
| Second | भ्याः bhyā́ḥ |
भ्यास्तम् bhyā́stam |
भ्यास्त bhyā́sta |
भयिषीष्ठाः bhayiṣīṣṭhā́ḥ |
भयिषीयास्थाम्² bhayiṣīyā́sthām² |
भयिषीढ्वम् bhayiṣīḍhvám | |
| First | भ्यासम् bhyā́sam |
भ्यास्व bhyā́sva |
भ्यास्म bhyā́sma |
भयिषीय bhayiṣīyá |
भयिषीवहि bhayiṣīváhi |
भयिषीमहि bhayiṣīmáhi | |
| Notes |
| ||||||
| Perfect: भयामास (bhayā́mā́sa) or भयांचकार (bhayā́ṃcakā́ra), भयांचक्रे (bhayā́ṃcakré) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | भयामास / भयांचकार bhayā́mā́sa / bhayā́ṃcakā́ra |
भयामासतुः / भयांचक्रतुः bhayā́māsátuḥ / bhayā́ṃcakrátuḥ |
भयामासुः / भयांचक्रुः bhayā́māsúḥ / bhayā́ṃcakrúḥ |
भयांचक्रे bhayā́ṃcakré |
भयांचक्राते bhayā́ṃcakrā́te |
भयांचक्रिरे bhayā́ṃcakriré |
| Second | भयामासिथ / भयांचकर्थ bhayā́mā́sitha / bhayā́ṃcakártha |
भयामासथुः / भयांचक्रथुः bhayā́māsáthuḥ / bhayā́ṃcakráthuḥ |
भयामास / भयांचक्र bhayā́māsá / bhayā́ṃcakrá |
भयांचकृषे bhayā́ṃcakṛṣé |
भयांचक्राथे bhayā́ṃcakrā́the |
भयांचकृध्वे bhayā́ṃcakṛdhvé |
| First | भयामास / भयांचकर bhayā́mā́sa / bhayā́ṃcakára |
भयामासिव / भयांचकृव bhayā́māsivá / bhayā́ṃcakṛvá |
भयामासिम / भयांचकृम bhayā́māsimá / bhayā́ṃcakṛmá |
भयांचक्रे bhayā́ṃcakré |
भयांचकृवहे bhayā́ṃcakṛváhe |
भयांचकृमहे bhayā́ṃcakṛmáhe |
| Participles | ||||||
| भयामासिवांस् / भयांचकृवांस् bhayā́māsivā́ṃs / bhayā́ṃcakṛvā́ṃs |
भयांचक्राण bhayā́ṃcakrāṇá | |||||