भर्ग

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰárgas, from Proto-Indo-Iranian *bʰárgas, from Proto-Indo-European *bʰél-gos, from *bʰel- (light, bright). Cognate with Ancient Greek φαλός (phalós, white), Latin flavus (yellow), Russian бе́лый (bélyj), Old Armenian բալ (bal, fog), Old English bǣl (whence English bald). Related to भाल (bhāla). See also भर्गस् (bhargas).

Pronunciation

Noun

भर्ग • (bhárga) stemm

  1. radiance, effulgence, splendour

Declension

Masculine a-stem declension of भर्ग
singular dual plural
nominative भर्गः (bhárgaḥ) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
accusative भर्गम् (bhárgam) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गान् (bhárgān)
instrumental भर्गेण (bhárgeṇa) भर्गाभ्याम् (bhárgābhyām) भर्गैः (bhárgaiḥ)
भर्गेभिः¹ (bhárgebhiḥ¹)
dative भर्गाय (bhárgāya) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
ablative भर्गात् (bhárgāt) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
genitive भर्गस्य (bhárgasya) भर्गयोः (bhárgayoḥ) भर्गाणाम् (bhárgāṇām)
locative भर्गे (bhárge) भर्गयोः (bhárgayoḥ) भर्गेषु (bhárgeṣu)
vocative भर्ग (bhárga) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
  • ¹Vedic

Proper noun

भर्ग • (bhárgam

  1. name of रुद्रशिव (rudra-śiva) (as name of the number 11)
  2. name of Brahma
  3. name of a man with patronymic प्रागाथ (prāgātha)
  4. name of a king, the son of वेणुहोत्र (veṇu-hotra)
  5. name a son of वीतिहोत्र (vītihotra)
  6. name of a son of वह्नि (vahni)
  7. (in the plural) name of a people

Declension

Masculine a-stem declension of भर्ग
singular dual plural
nominative भर्गः (bhárgaḥ) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
accusative भर्गम् (bhárgam) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गान् (bhárgān)
instrumental भर्गेण (bhárgeṇa) भर्गाभ्याम् (bhárgābhyām) भर्गैः (bhárgaiḥ)
भर्गेभिः¹ (bhárgebhiḥ¹)
dative भर्गाय (bhárgāya) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
ablative भर्गात् (bhárgāt) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
genitive भर्गस्य (bhárgasya) भर्गयोः (bhárgayoḥ) भर्गाणाम् (bhárgāṇām)
locative भर्गे (bhárge) भर्गयोः (bhárgayoḥ) भर्गेषु (bhárgeṣu)
vocative भर्ग (bhárga) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
  • ¹Vedic

Proper noun

भर्ग • (bhárgan

  1. name of a सामन् (sā́man)

Declension

Masculine a-stem declension of भर्ग
singular dual plural
nominative भर्गः (bhárgaḥ) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
accusative भर्गम् (bhárgam) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गान् (bhárgān)
instrumental भर्गेण (bhárgeṇa) भर्गाभ्याम् (bhárgābhyām) भर्गैः (bhárgaiḥ)
भर्गेभिः¹ (bhárgebhiḥ¹)
dative भर्गाय (bhárgāya) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
ablative भर्गात् (bhárgāt) भर्गाभ्याम् (bhárgābhyām) भर्गेभ्यः (bhárgebhyaḥ)
genitive भर्गस्य (bhárgasya) भर्गयोः (bhárgayoḥ) भर्गाणाम् (bhárgāṇām)
locative भर्गे (bhárge) भर्गयोः (bhárgayoḥ) भर्गेषु (bhárgeṣu)
vocative भर्ग (bhárga) भर्गौ (bhárgau)
भर्गा¹ (bhárgā¹)
भर्गाः (bhárgāḥ)
भर्गासः¹ (bhárgāsaḥ¹)
  • ¹Vedic