भाम

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *bʰáHmas, from Proto-Indo-Iranian *bʰáHmas, from Proto-Indo-European *bʰóh₂-mos, from *bʰeh₂- (to glow, shine). Related to भास् (bhā́s) and भान (bhā́na).

Pronunciation

Noun

भाम • (bhā́ma) stemm

  1. light, brightness, splendor
    Synonyms: भास् (bhā́s), भान (bhā́na)

Declension

Masculine a-stem declension of भाम
singular dual plural
nominative भामः (bhā́maḥ) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामाः (bhā́māḥ)
भामासः¹ (bhā́māsaḥ¹)
accusative भामम् (bhā́mam) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामान् (bhā́mān)
instrumental भामेन (bhā́mena) भामाभ्याम् (bhā́mābhyām) भामैः (bhā́maiḥ)
भामेभिः¹ (bhā́mebhiḥ¹)
dative भामाय (bhā́māya) भामाभ्याम् (bhā́mābhyām) भामेभ्यः (bhā́mebhyaḥ)
ablative भामात् (bhā́māt) भामाभ्याम् (bhā́mābhyām) भामेभ्यः (bhā́mebhyaḥ)
genitive भामस्य (bhā́masya) भामयोः (bhā́mayoḥ) भामानाम् (bhā́mānām)
locative भामे (bhā́me) भामयोः (bhā́mayoḥ) भामेषु (bhā́meṣu)
vocative भाम (bhā́ma) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामाः (bhā́māḥ)
भामासः¹ (bhā́māsaḥ¹)
  • ¹Vedic

Descendants

  • Old Marathi: भांबा (bhāmba)
  • Odia: ଭାମ (bhāma)
  • Sinhalese: භාම (bhāma)
  • Telugu: భామ (bhāma)

Further reading

  • Hellwig, Oliver (2010–2025) “bhāma”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.