भारिक

Sanskrit

Alternative scripts

Etymology

From भार (bhāra) +‎ -इक (-ika).

Pronunciation

Adjective

भारिक • (bhārika) stem

  1. forming a load, heavy, swollen

Declension

Masculine a-stem declension of भारिक
singular dual plural
nominative भारिकः (bhārikaḥ) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकाः (bhārikāḥ)
भारिकासः¹ (bhārikāsaḥ¹)
accusative भारिकम् (bhārikam) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकान् (bhārikān)
instrumental भारिकेण (bhārikeṇa) भारिकाभ्याम् (bhārikābhyām) भारिकैः (bhārikaiḥ)
भारिकेभिः¹ (bhārikebhiḥ¹)
dative भारिकाय (bhārikāya) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
ablative भारिकात् (bhārikāt) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
genitive भारिकस्य (bhārikasya) भारिकयोः (bhārikayoḥ) भारिकाणाम् (bhārikāṇām)
locative भारिके (bhārike) भारिकयोः (bhārikayoḥ) भारिकेषु (bhārikeṣu)
vocative भारिक (bhārika) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकाः (bhārikāḥ)
भारिकासः¹ (bhārikāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भारिका
singular dual plural
nominative भारिका (bhārikā) भारिके (bhārike) भारिकाः (bhārikāḥ)
accusative भारिकाम् (bhārikām) भारिके (bhārike) भारिकाः (bhārikāḥ)
instrumental भारिकया (bhārikayā)
भारिका¹ (bhārikā¹)
भारिकाभ्याम् (bhārikābhyām) भारिकाभिः (bhārikābhiḥ)
dative भारिकायै (bhārikāyai) भारिकाभ्याम् (bhārikābhyām) भारिकाभ्यः (bhārikābhyaḥ)
ablative भारिकायाः (bhārikāyāḥ)
भारिकायै² (bhārikāyai²)
भारिकाभ्याम् (bhārikābhyām) भारिकाभ्यः (bhārikābhyaḥ)
genitive भारिकायाः (bhārikāyāḥ)
भारिकायै² (bhārikāyai²)
भारिकयोः (bhārikayoḥ) भारिकाणाम् (bhārikāṇām)
locative भारिकायाम् (bhārikāyām) भारिकयोः (bhārikayoḥ) भारिकासु (bhārikāsu)
vocative भारिके (bhārike) भारिके (bhārike) भारिकाः (bhārikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भारिक
singular dual plural
nominative भारिकम् (bhārikam) भारिके (bhārike) भारिकाणि (bhārikāṇi)
भारिका¹ (bhārikā¹)
accusative भारिकम् (bhārikam) भारिके (bhārike) भारिकाणि (bhārikāṇi)
भारिका¹ (bhārikā¹)
instrumental भारिकेण (bhārikeṇa) भारिकाभ्याम् (bhārikābhyām) भारिकैः (bhārikaiḥ)
भारिकेभिः¹ (bhārikebhiḥ¹)
dative भारिकाय (bhārikāya) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
ablative भारिकात् (bhārikāt) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
genitive भारिकस्य (bhārikasya) भारिकयोः (bhārikayoḥ) भारिकाणाम् (bhārikāṇām)
locative भारिके (bhārike) भारिकयोः (bhārikayoḥ) भारिकेषु (bhārikeṣu)
vocative भारिक (bhārika) भारिके (bhārike) भारिकाणि (bhārikāṇi)
भारिका¹ (bhārikā¹)
  • ¹Vedic

Noun

भारिक • (bhārika) stemm

  1. a carrier, porter

Declension

Masculine a-stem declension of भारिक
singular dual plural
nominative भारिकः (bhārikaḥ) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकाः (bhārikāḥ)
भारिकासः¹ (bhārikāsaḥ¹)
accusative भारिकम् (bhārikam) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकान् (bhārikān)
instrumental भारिकेण (bhārikeṇa) भारिकाभ्याम् (bhārikābhyām) भारिकैः (bhārikaiḥ)
भारिकेभिः¹ (bhārikebhiḥ¹)
dative भारिकाय (bhārikāya) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
ablative भारिकात् (bhārikāt) भारिकाभ्याम् (bhārikābhyām) भारिकेभ्यः (bhārikebhyaḥ)
genitive भारिकस्य (bhārikasya) भारिकयोः (bhārikayoḥ) भारिकाणाम् (bhārikāṇām)
locative भारिके (bhārike) भारिकयोः (bhārikayoḥ) भारिकेषु (bhārikeṣu)
vocative भारिक (bhārika) भारिकौ (bhārikau)
भारिका¹ (bhārikā¹)
भारिकाः (bhārikāḥ)
भारिकासः¹ (bhārikāsaḥ¹)
  • ¹Vedic

References