भार

See also: भर and भारी

Hindi

Etymology

From Sanskrit भार (bhāra).

Pronunciation

  • (Delhi) IPA(key): /bʱɑːɾ/, [bʱäːɾ]

Noun

भार • (bhārm

  1. burden, load, weight
    Synonym: बोझ (bojh)
  2. weight, heft
    Synonym: वज़न (vazan)

Declension

Declension of भार (masc cons-stem)
singular plural
direct भार
bhār
भार
bhār
oblique भार
bhār
भारों
bhārõ
vocative भार
bhār
भारो
bhāro

Derived terms

  • भारवहन (bhāravhan)

References

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Aryan *bʰārás, from Proto-Indo-Iranian *bʰārás, from Proto-Indo-European *bʰorós, from the root *bʰer- (to bear, carry). Cognate with Proto-Iranian *bāráh (whence Avestan 𐬠𐬁𐬭𐬀 (bāra), Old Median *-βārə́h) and Ancient Greek φορός (phorós, bearing, carrying, tending).

    Pronunciation

    Adjective

    भार • (bhārá) stem

    1. bearing, carrying, holding
    2. bringing; bestowing, granting
    3. burdened, loaded, weighed down

    Declension

    Masculine a-stem declension of भार
    singular dual plural
    nominative भारः (bhāráḥ) भारौ (bhāraú)
    भारा¹ (bhārā́¹)
    भाराः (bhārā́ḥ)
    भारासः¹ (bhārā́saḥ¹)
    accusative भारम् (bhārám) भारौ (bhāraú)
    भारा¹ (bhārā́¹)
    भारान् (bhārā́n)
    instrumental भारेण (bhāréṇa) भाराभ्याम् (bhārā́bhyām) भारैः (bhāraíḥ)
    भारेभिः¹ (bhārébhiḥ¹)
    dative भाराय (bhārā́ya) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    ablative भारात् (bhārā́t) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    genitive भारस्य (bhārásya) भारयोः (bhāráyoḥ) भाराणाम् (bhārā́ṇām)
    locative भारे (bhāré) भारयोः (bhāráyoḥ) भारेषु (bhāréṣu)
    vocative भार (bhā́ra) भारौ (bhā́rau)
    भारा¹ (bhā́rā¹)
    भाराः (bhā́rāḥ)
    भारासः¹ (bhā́rāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of भारा
    singular dual plural
    nominative भारा (bhārā́) भारे (bhāré) भाराः (bhārā́ḥ)
    accusative भाराम् (bhārā́m) भारे (bhāré) भाराः (bhārā́ḥ)
    instrumental भारया (bhāráyā)
    भारा¹ (bhārā́¹)
    भाराभ्याम् (bhārā́bhyām) भाराभिः (bhārā́bhiḥ)
    dative भारायै (bhārā́yai) भाराभ्याम् (bhārā́bhyām) भाराभ्यः (bhārā́bhyaḥ)
    ablative भारायाः (bhārā́yāḥ)
    भारायै² (bhārā́yai²)
    भाराभ्याम् (bhārā́bhyām) भाराभ्यः (bhārā́bhyaḥ)
    genitive भारायाः (bhārā́yāḥ)
    भारायै² (bhārā́yai²)
    भारयोः (bhāráyoḥ) भाराणाम् (bhārā́ṇām)
    locative भारायाम् (bhārā́yām) भारयोः (bhāráyoḥ) भारासु (bhārā́su)
    vocative भारे (bhā́re) भारे (bhā́re) भाराः (bhā́rāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of भार
    singular dual plural
    nominative भारम् (bhārám) भारे (bhāré) भाराणि (bhārā́ṇi)
    भारा¹ (bhārā́¹)
    accusative भारम् (bhārám) भारे (bhāré) भाराणि (bhārā́ṇi)
    भारा¹ (bhārā́¹)
    instrumental भारेण (bhāréṇa) भाराभ्याम् (bhārā́bhyām) भारैः (bhāraíḥ)
    भारेभिः¹ (bhārébhiḥ¹)
    dative भाराय (bhārā́ya) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    ablative भारात् (bhārā́t) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    genitive भारस्य (bhārásya) भारयोः (bhāráyoḥ) भाराणाम् (bhārā́ṇām)
    locative भारे (bhāré) भारयोः (bhāráyoḥ) भारेषु (bhāréṣu)
    vocative भार (bhā́ra) भारे (bhā́re) भाराणि (bhā́rāṇi)
    भारा¹ (bhā́rā¹)
    • ¹Vedic

    Noun

    भार • (bhārá) stemm

    1. burden, load, weight
    2. labor, toil
    3. an onerous task
    4. a particular manner of beating a drum

    Declension

    Masculine a-stem declension of भार
    singular dual plural
    nominative भारः (bhāráḥ) भारौ (bhāraú)
    भारा¹ (bhārā́¹)
    भाराः (bhārā́ḥ)
    भारासः¹ (bhārā́saḥ¹)
    accusative भारम् (bhārám) भारौ (bhāraú)
    भारा¹ (bhārā́¹)
    भारान् (bhārā́n)
    instrumental भारेण (bhāréṇa) भाराभ्याम् (bhārā́bhyām) भारैः (bhāraíḥ)
    भारेभिः¹ (bhārébhiḥ¹)
    dative भाराय (bhārā́ya) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    ablative भारात् (bhārā́t) भाराभ्याम् (bhārā́bhyām) भारेभ्यः (bhārébhyaḥ)
    genitive भारस्य (bhārásya) भारयोः (bhāráyoḥ) भाराणाम् (bhārā́ṇām)
    locative भारे (bhāré) भारयोः (bhāráyoḥ) भारेषु (bhāréṣu)
    vocative भार (bhā́ra) भारौ (bhā́rau)
    भारा¹ (bhā́rā¹)
    भाराः (bhā́rāḥ)
    भारासः¹ (bhā́rāsaḥ¹)
    • ¹Vedic

    Derived terms

    Descendants

    References