भारिन्

Sanskrit

Alternative scripts

Etymology

From भार (bhāra) +‎ -इन् (-in).

Pronunciation

Adjective

भारिन् • (bhārin) stem

  1. bearing or carrying a load, heavily laden, a bearer, porter
  2. deep, low (said of a tone)
  3. heavy, ponderous

Declension

Masculine in-stem declension of भारिन्
singular dual plural
nominative भारी (bhārī) भारिणौ (bhāriṇau)
भारिणा¹ (bhāriṇā¹)
भारिणः (bhāriṇaḥ)
accusative भारिणम् (bhāriṇam) भारिणौ (bhāriṇau)
भारिणा¹ (bhāriṇā¹)
भारिणः (bhāriṇaḥ)
instrumental भारिणा (bhāriṇā) भारिभ्याम् (bhāribhyām) भारिभिः (bhāribhiḥ)
dative भारिणे (bhāriṇe) भारिभ्याम् (bhāribhyām) भारिभ्यः (bhāribhyaḥ)
ablative भारिणः (bhāriṇaḥ) भारिभ्याम् (bhāribhyām) भारिभ्यः (bhāribhyaḥ)
genitive भारिणः (bhāriṇaḥ) भारिणोः (bhāriṇoḥ) भारिणाम् (bhāriṇām)
locative भारिणि (bhāriṇi) भारिणोः (bhāriṇoḥ) भारिषु (bhāriṣu)
vocative भारिन् (bhārin) भारिणौ (bhāriṇau)
भारिणा¹ (bhāriṇā¹)
भारिणः (bhāriṇaḥ)
  • ¹Vedic
Feminine ī-stem declension of भारिणी
singular dual plural
nominative भारिणी (bhāriṇī) भारिण्यौ (bhāriṇyau)
भारिणी¹ (bhāriṇī¹)
भारिण्यः (bhāriṇyaḥ)
भारिणीः¹ (bhāriṇīḥ¹)
accusative भारिणीम् (bhāriṇīm) भारिण्यौ (bhāriṇyau)
भारिणी¹ (bhāriṇī¹)
भारिणीः (bhāriṇīḥ)
instrumental भारिण्या (bhāriṇyā) भारिणीभ्याम् (bhāriṇībhyām) भारिणीभिः (bhāriṇībhiḥ)
dative भारिण्यै (bhāriṇyai) भारिणीभ्याम् (bhāriṇībhyām) भारिणीभ्यः (bhāriṇībhyaḥ)
ablative भारिण्याः (bhāriṇyāḥ)
भारिण्यै² (bhāriṇyai²)
भारिणीभ्याम् (bhāriṇībhyām) भारिणीभ्यः (bhāriṇībhyaḥ)
genitive भारिण्याः (bhāriṇyāḥ)
भारिण्यै² (bhāriṇyai²)
भारिण्योः (bhāriṇyoḥ) भारिणीनाम् (bhāriṇīnām)
locative भारिण्याम् (bhāriṇyām) भारिण्योः (bhāriṇyoḥ) भारिणीषु (bhāriṇīṣu)
vocative भारिणि (bhāriṇi) भारिण्यौ (bhāriṇyau)
भारिणी¹ (bhāriṇī¹)
भारिण्यः (bhāriṇyaḥ)
भारिणीः¹ (bhāriṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of भारिन्
singular dual plural
nominative भारि (bhāri) भारिणी (bhāriṇī) भारीणि (bhārīṇi)
accusative भारि (bhāri) भारिणी (bhāriṇī) भारीणि (bhārīṇi)
instrumental भारिणा (bhāriṇā) भारिभ्याम् (bhāribhyām) भारिभिः (bhāribhiḥ)
dative भारिणे (bhāriṇe) भारिभ्याम् (bhāribhyām) भारिभ्यः (bhāribhyaḥ)
ablative भारिणः (bhāriṇaḥ) भारिभ्याम् (bhāribhyām) भारिभ्यः (bhāribhyaḥ)
genitive भारिणः (bhāriṇaḥ) भारिणोः (bhāriṇoḥ) भारिणाम् (bhāriṇām)
locative भारिणि (bhāriṇi) भारिणोः (bhāriṇoḥ) भारिषु (bhāriṣu)
vocative भारि (bhāri)
भारिन् (bhārin)
भारिणी (bhāriṇī) भारीणि (bhārīṇi)

References