भाविन्

Sanskrit

Alternative scripts

Etymology

From भाव (bhāva) +‎ -इन् (-in).

Pronunciation

Adjective

भाविन् • (bhāvin) stem (root भू)

  1. (often at end of compounds) becoming, being, existing, wont to be
  2. (often used as future tense of भू (bhū)) about to be, future, imminent, predestined, inevitable
  3. as one ought to be, good, able, capable
  4. (at end of compounds) being possessed of
  5. attached to
  6. manifesting, showing
  7. furthering, blessing
  8. worshipping
  9. beautiful, illustrious

Declension

Masculine in-stem declension of भाविन्
singular dual plural
nominative भावी (bhāvī) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
accusative भाविनम् (bhāvinam) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
instrumental भाविना (bhāvinā) भाविभ्याम् (bhāvibhyām) भाविभिः (bhāvibhiḥ)
dative भाविने (bhāvine) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
ablative भाविनः (bhāvinaḥ) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
genitive भाविनः (bhāvinaḥ) भाविनोः (bhāvinoḥ) भाविनाम् (bhāvinām)
locative भाविनि (bhāvini) भाविनोः (bhāvinoḥ) भाविषु (bhāviṣu)
vocative भाविन् (bhāvin) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
  • ¹Vedic
Feminine ī-stem declension of भाविनी
singular dual plural
nominative भाविनी (bhāvinī) भाविन्यौ (bhāvinyau)
भाविनी¹ (bhāvinī¹)
भाविन्यः (bhāvinyaḥ)
भाविनीः¹ (bhāvinīḥ¹)
accusative भाविनीम् (bhāvinīm) भाविन्यौ (bhāvinyau)
भाविनी¹ (bhāvinī¹)
भाविनीः (bhāvinīḥ)
instrumental भाविन्या (bhāvinyā) भाविनीभ्याम् (bhāvinībhyām) भाविनीभिः (bhāvinībhiḥ)
dative भाविन्यै (bhāvinyai) भाविनीभ्याम् (bhāvinībhyām) भाविनीभ्यः (bhāvinībhyaḥ)
ablative भाविन्याः (bhāvinyāḥ)
भाविन्यै² (bhāvinyai²)
भाविनीभ्याम् (bhāvinībhyām) भाविनीभ्यः (bhāvinībhyaḥ)
genitive भाविन्याः (bhāvinyāḥ)
भाविन्यै² (bhāvinyai²)
भाविन्योः (bhāvinyoḥ) भाविनीनाम् (bhāvinīnām)
locative भाविन्याम् (bhāvinyām) भाविन्योः (bhāvinyoḥ) भाविनीषु (bhāvinīṣu)
vocative भाविनि (bhāvini) भाविन्यौ (bhāvinyau)
भाविनी¹ (bhāvinī¹)
भाविन्यः (bhāvinyaḥ)
भाविनीः¹ (bhāvinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of भाविन्
singular dual plural
nominative भावि (bhāvi) भाविनी (bhāvinī) भावीनि (bhāvīni)
accusative भावि (bhāvi) भाविनी (bhāvinī) भावीनि (bhāvīni)
instrumental भाविना (bhāvinā) भाविभ्याम् (bhāvibhyām) भाविभिः (bhāvibhiḥ)
dative भाविने (bhāvine) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
ablative भाविनः (bhāvinaḥ) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
genitive भाविनः (bhāvinaḥ) भाविनोः (bhāvinoḥ) भाविनाम् (bhāvinām)
locative भाविनि (bhāvini) भाविनोः (bhāvinoḥ) भाविषु (bhāviṣu)
vocative भावि (bhāvi)
भाविन् (bhāvin)
भाविनी (bhāvinī) भावीनि (bhāvīni)

Noun

भाविन् • (bhāvin) stemm (root भू)

  1. name of every vowel except (a) and (ā) (probably interpreted as ‘liable to become the corresponding semivowel’)
  2. name of the Śūdras in Plakṣa-dvīpa

Declension

Masculine in-stem declension of भाविन्
singular dual plural
nominative भावी (bhāvī) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
accusative भाविनम् (bhāvinam) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
instrumental भाविना (bhāvinā) भाविभ्याम् (bhāvibhyām) भाविभिः (bhāvibhiḥ)
dative भाविने (bhāvine) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
ablative भाविनः (bhāvinaḥ) भाविभ्याम् (bhāvibhyām) भाविभ्यः (bhāvibhyaḥ)
genitive भाविनः (bhāvinaḥ) भाविनोः (bhāvinoḥ) भाविनाम् (bhāvinām)
locative भाविनि (bhāvini) भाविनोः (bhāvinoḥ) भाविषु (bhāviṣu)
vocative भाविन् (bhāvin) भाविनौ (bhāvinau)
भाविना¹ (bhāvinā¹)
भाविनः (bhāvinaḥ)
  • ¹Vedic

References