भूति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰuH-tís, from *bʰuH-.

Pronunciation

Noun

भूति • (bhūtí or bhū́ti) stemf (root भू)

  1. existence, being
  2. well-being, thriving, prosperity, might, power, wealth, fortune
  3. welfare personified
  4. superhuman power (as attainable by the practice of austerity and magical rites)
  5. ornament, decoration
  6. ashes

Declension

Feminine i-stem declension of भूति
singular dual plural
nominative भूतिः (bhūtíḥ) भूती (bhūtī́) भूतयः (bhūtáyaḥ)
accusative भूतिम् (bhūtím) भूती (bhūtī́) भूतीः (bhūtī́ḥ)
instrumental भूत्या (bhūtyā́)
भूती¹ (bhūtī́¹)
भूतिभ्याम् (bhūtíbhyām) भूतिभिः (bhūtíbhiḥ)
dative भूतये (bhūtáye)
भूत्यै² (bhūtyaí²)
भूती¹ (bhūtī́¹)
भूतिभ्याम् (bhūtíbhyām) भूतिभ्यः (bhūtíbhyaḥ)
ablative भूतेः (bhūtéḥ)
भूत्याः² (bhūtyā́ḥ²)
भूत्यै³ (bhūtyaí³)
भूतिभ्याम् (bhūtíbhyām) भूतिभ्यः (bhūtíbhyaḥ)
genitive भूतेः (bhūtéḥ)
भूत्याः² (bhūtyā́ḥ²)
भूत्यै³ (bhūtyaí³)
भूत्योः (bhūtyóḥ) भूतीनाम् (bhūtīnā́m)
locative भूतौ (bhūtaú)
भूत्याम्² (bhūtyā́m²)
भूता¹ (bhūtā́¹)
भूत्योः (bhūtyóḥ) भूतिषु (bhūtíṣu)
vocative भूते (bhū́te) भूती (bhū́tī) भूतयः (bhū́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of भूति
singular dual plural
nominative भूतिः (bhū́tiḥ) भूती (bhū́tī) भूतयः (bhū́tayaḥ)
accusative भूतिम् (bhū́tim) भूती (bhū́tī) भूतीः (bhū́tīḥ)
instrumental भूत्या (bhū́tyā)
भूती¹ (bhū́tī¹)
भूतिभ्याम् (bhū́tibhyām) भूतिभिः (bhū́tibhiḥ)
dative भूतये (bhū́taye)
भूत्यै² (bhū́tyai²)
भूती¹ (bhū́tī¹)
भूतिभ्याम् (bhū́tibhyām) भूतिभ्यः (bhū́tibhyaḥ)
ablative भूतेः (bhū́teḥ)
भूत्याः² (bhū́tyāḥ²)
भूत्यै³ (bhū́tyai³)
भूतिभ्याम् (bhū́tibhyām) भूतिभ्यः (bhū́tibhyaḥ)
genitive भूतेः (bhū́teḥ)
भूत्याः² (bhū́tyāḥ²)
भूत्यै³ (bhū́tyai³)
भूत्योः (bhū́tyoḥ) भूतीनाम् (bhū́tīnām)
locative भूतौ (bhū́tau)
भूत्याम्² (bhū́tyām²)
भूता¹ (bhū́tā¹)
भूत्योः (bhū́tyoḥ) भूतिषु (bhū́tiṣu)
vocative भूते (bhū́te) भूती (bhū́tī) भूतयः (bhū́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Tagalog: buti
  • Thai: ภูติ (puu-dtì)

References

  • Monier Williams (1899) “भूति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 762, column 3.
  • Wodtko, Dagmar S., Irslinger, Britta, Schneider, Carolin (2008) Nomina im indogermanischen Lexikon [Nouns in the Indo-European Lexicon] (in German), Heidelberg: Universitätsverlag Winter, page 47