भूपति

Sanskrit

Alternative scripts

Etymology

Compound of भू (bhū́, land) +‎ पति (páti, lord).

Pronunciation

Noun

भूपति • (bhūpáti) stemm

  1. lord of the earth
  2. king, monarch
  3. prince

Declension

Masculine i-stem declension of भूपति
singular dual plural
nominative भूपतिः (bhūpátiḥ) भूपती (bhūpátī) भूपतयः (bhūpátayaḥ)
accusative भूपतिम् (bhūpátim) भूपती (bhūpátī) भूपतीन् (bhūpátīn)
instrumental भूपतिना (bhūpátinā)
भूपत्या¹ (bhūpátyā¹)
भूपतिभ्याम् (bhūpátibhyām) भूपतिभिः (bhūpátibhiḥ)
dative भूपतये (bhūpátaye) भूपतिभ्याम् (bhūpátibhyām) भूपतिभ्यः (bhūpátibhyaḥ)
ablative भूपतेः (bhūpáteḥ)
भूपत्यः¹ (bhūpátyaḥ¹)
भूपतिभ्याम् (bhūpátibhyām) भूपतिभ्यः (bhūpátibhyaḥ)
genitive भूपतेः (bhūpáteḥ)
भूपत्यः¹ (bhūpátyaḥ¹)
भूपत्योः (bhūpátyoḥ) भूपतीनाम् (bhūpátīnām)
locative भूपतौ (bhūpátau)
भूपता¹ (bhūpátā¹)
भूपत्योः (bhūpátyoḥ) भूपतिषु (bhūpátiṣu)
vocative भूपते (bhū́pate) भूपती (bhū́patī) भूपतयः (bhū́patayaḥ)
  • ¹Vedic

Descendants

  • Old Javanese: bhūpati (king)
    • Javanese: ꦨꦹꦥꦠꦶꦧꦸꦥꦠꦶ (bupati)
    • Balinese: ᬪᬹᬧᬢᬶ (bupati)
  • Telugu: భూపతి (bhūpati)