भृङ्गार

Sanskrit

Etymology

Possibly related to भृ (bhṛ, to bear).

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

भृङ्गार • (bhṛṅgāram or n (भृङ्गार)

  1. gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
    Synonyms: कनक (kanaka), हिरण्य (hiraṇya), सुवर्ण (suvarṇa), स्वर्ण (svarṇa), कनकायस् (kanakāyas), स्वायस् (svāyas)
  2. any precious metal
  3. any shiny substance
  4. something which is precious
    Synonyms: मूल्यवत् (mūlyavat), मूल्यु (mūlyu), रत्न (ratna), प्रवाल (pravāla)

Declension

Masculine a-stem declension of भृङ्गार
singular dual plural
nominative भृङ्गारः (bhṛṅgāraḥ) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गाराः (bhṛṅgārāḥ)
भृङ्गारासः¹ (bhṛṅgārāsaḥ¹)
accusative भृङ्गारम् (bhṛṅgāram) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गारान् (bhṛṅgārān)
instrumental भृङ्गारेण (bhṛṅgāreṇa) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारैः (bhṛṅgāraiḥ)
भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹)
dative भृङ्गाराय (bhṛṅgārāya) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
ablative भृङ्गारात् (bhṛṅgārāt) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
genitive भृङ्गारस्य (bhṛṅgārasya) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गाराणाम् (bhṛṅgārāṇām)
locative भृङ्गारे (bhṛṅgāre) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गारेषु (bhṛṅgāreṣu)
vocative भृङ्गार (bhṛṅgāra) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गाराः (bhṛṅgārāḥ)
भृङ्गारासः¹ (bhṛṅgārāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of भृङ्गार
singular dual plural
nominative भृङ्गारम् (bhṛṅgāram) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
accusative भृङ्गारम् (bhṛṅgāram) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
instrumental भृङ्गारेण (bhṛṅgāreṇa) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारैः (bhṛṅgāraiḥ)
भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹)
dative भृङ्गाराय (bhṛṅgārāya) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
ablative भृङ्गारात् (bhṛṅgārāt) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
genitive भृङ्गारस्य (bhṛṅgārasya) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गाराणाम् (bhṛṅgārāṇām)
locative भृङ्गारे (bhṛṅgāre) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गारेषु (bhṛṅgāreṣu)
vocative भृङ्गार (bhṛṅgāra) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
  • ¹Vedic

Derived terms

  • भृङ्गारिका (bhṛṅgārikā)
  • भृङ्गारा (bhṛṅgārā)
  • भृङ्गारमाया (bhṛṅgāramāyā)

Descendants

  • Ashokan Prakrit: 𑀪𑀗𑁆𑀕𑀸𑀭 (bhaṅgāra)