भृङ्गार
Sanskrit
Etymology
Possibly related to भृ (bhṛ, “to bear”).
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
- (Vedic) IPA(key): /bʱr̩ŋ.ɡɑ́ː.ɾɐ/
- (Classical Sanskrit) IPA(key): /bʱr̩ŋ.ɡɑː.ɾɐ/
Noun
भृङ्गार • (bhṛṅgāra) m or n (भृङ्गार)
- gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
- any precious metal
- any shiny substance
- something which is precious
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भृङ्गारः (bhṛṅgāraḥ) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गाराः (bhṛṅgārāḥ) भृङ्गारासः¹ (bhṛṅgārāsaḥ¹) |
| accusative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गारान् (bhṛṅgārān) |
| instrumental | भृङ्गारेण (bhṛṅgāreṇa) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारैः (bhṛṅgāraiḥ) भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹) |
| dative | भृङ्गाराय (bhṛṅgārāya) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
| ablative | भृङ्गारात् (bhṛṅgārāt) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
| genitive | भृङ्गारस्य (bhṛṅgārasya) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गाराणाम् (bhṛṅgārāṇām) |
| locative | भृङ्गारे (bhṛṅgāre) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गारेषु (bhṛṅgāreṣu) |
| vocative | भृङ्गार (bhṛṅgāra) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गाराः (bhṛṅgārāḥ) भृङ्गारासः¹ (bhṛṅgārāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
| accusative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
| instrumental | भृङ्गारेण (bhṛṅgāreṇa) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारैः (bhṛṅgāraiḥ) भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹) |
| dative | भृङ्गाराय (bhṛṅgārāya) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
| ablative | भृङ्गारात् (bhṛṅgārāt) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
| genitive | भृङ्गारस्य (bhṛṅgārasya) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गाराणाम् (bhṛṅgārāṇām) |
| locative | भृङ्गारे (bhṛṅgāre) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गारेषु (bhṛṅgāreṣu) |
| vocative | भृङ्गार (bhṛṅgāra) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
- ¹Vedic
Derived terms
- भृङ्गारिका (bhṛṅgārikā)
- भृङ्गारा (bhṛṅgārā)
- भृङ्गारमाया (bhṛṅgāramāyā)