भृष्टि

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *bʰr̥ṣṭíṣ, from Proto-Indo-Iranian *bʰr̥štíš, from Proto-Indo-European *bʰr̥s-tí-s, from *bʰers- (top, tip, point). Cognate with Avestan 𐬬𐬊𐬎𐬭𐬎-𐬠𐬀𐬭𐬆𐬱𐬙- (vouru-barəšt-, northwest side of the earth), Latin fastīgium, Proto-Germanic *burstiz (whence English bristle).

Pronunciation

Noun

भृष्टि • (bhṛṣṭí) stemf

  1. spike, point, top, corner, edge (RV., AV., GṛS.)
    सहस्रभृष्टि (sahásra-bhṛṣṭi)thousand-pointed
    क्षुरभृष्टि (kṣurá-bhṛṣṭi)furnished with sharp angles
  2. deserted cottage or garden (L.)
Declension
Feminine i-stem declension of भृष्टि
singular dual plural
nominative भृष्टिः (bhṛṣṭíḥ) भृष्टी (bhṛṣṭī́) भृष्टयः (bhṛṣṭáyaḥ)
accusative भृष्टिम् (bhṛṣṭím) भृष्टी (bhṛṣṭī́) भृष्टीः (bhṛṣṭī́ḥ)
instrumental भृष्ट्या (bhṛṣṭyā́)
भृष्टी¹ (bhṛṣṭī́¹)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभिः (bhṛṣṭíbhiḥ)
dative भृष्टये (bhṛṣṭáye)
भृष्ट्यै² (bhṛṣṭyaí²)
भृष्टी¹ (bhṛṣṭī́¹)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभ्यः (bhṛṣṭíbhyaḥ)
ablative भृष्टेः (bhṛṣṭéḥ)
भृष्ट्याः² (bhṛṣṭyā́ḥ²)
भृष्ट्यै³ (bhṛṣṭyaí³)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभ्यः (bhṛṣṭíbhyaḥ)
genitive भृष्टेः (bhṛṣṭéḥ)
भृष्ट्याः² (bhṛṣṭyā́ḥ²)
भृष्ट्यै³ (bhṛṣṭyaí³)
भृष्ट्योः (bhṛṣṭyóḥ) भृष्टीनाम् (bhṛṣṭīnā́m)
locative भृष्टौ (bhṛṣṭaú)
भृष्ट्याम्² (bhṛṣṭyā́m²)
भृष्टा¹ (bhṛṣṭā́¹)
भृष्ट्योः (bhṛṣṭyóḥ) भृष्टिषु (bhṛṣṭíṣu)
vocative भृष्टे (bhṛ́ṣṭe) भृष्टी (bhṛ́ṣṭī) भृष्टयः (bhṛ́ṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

From the root भ्रज्ज् (bhrajj, to fry, roast). Related to भृज्जति (bhṛjjáti).

Noun

भृष्टि • (bhṛṣṭí) stemf

  1. the act of frying or boiling or roasting (L.)
Declension
Feminine i-stem declension of भृष्टि
singular dual plural
nominative भृष्टिः (bhṛṣṭíḥ) भृष्टी (bhṛṣṭī́) भृष्टयः (bhṛṣṭáyaḥ)
accusative भृष्टिम् (bhṛṣṭím) भृष्टी (bhṛṣṭī́) भृष्टीः (bhṛṣṭī́ḥ)
instrumental भृष्ट्या (bhṛṣṭyā́)
भृष्टी¹ (bhṛṣṭī́¹)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभिः (bhṛṣṭíbhiḥ)
dative भृष्टये (bhṛṣṭáye)
भृष्ट्यै² (bhṛṣṭyaí²)
भृष्टी¹ (bhṛṣṭī́¹)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभ्यः (bhṛṣṭíbhyaḥ)
ablative भृष्टेः (bhṛṣṭéḥ)
भृष्ट्याः² (bhṛṣṭyā́ḥ²)
भृष्ट्यै³ (bhṛṣṭyaí³)
भृष्टिभ्याम् (bhṛṣṭíbhyām) भृष्टिभ्यः (bhṛṣṭíbhyaḥ)
genitive भृष्टेः (bhṛṣṭéḥ)
भृष्ट्याः² (bhṛṣṭyā́ḥ²)
भृष्ट्यै³ (bhṛṣṭyaí³)
भृष्ट्योः (bhṛṣṭyóḥ) भृष्टीनाम् (bhṛṣṭīnā́m)
locative भृष्टौ (bhṛṣṭaú)
भृष्ट्याम्² (bhṛṣṭyā́m²)
भृष्टा¹ (bhṛṣṭā́¹)
भृष्ट्योः (bhṛṣṭyóḥ) भृष्टिषु (bhṛṣṭíṣu)
vocative भृष्टे (bhṛ́ṣṭe) भृष्टी (bhṛ́ṣṭī) भृष्टयः (bhṛ́ṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References