भेषज

Hindi

Etymology

Borrowed from Sanskrit भेषज (bheṣaja).

Pronunciation

  • (Delhi) IPA(key): /bʱeː.ʂəd͡ʒ/, [bʱeː.ʃɐd͡ʒ]

Noun

भेषज • (bheṣajm

  1. (medicine) a pharmaceutical, a medicine
    Synonyms: औषध (auṣadh), दवा (davā), दवाई (davāī)

Declension

Declension of भेषज (masc cons-stem)
singular plural
direct भेषज
bheṣaj
भेषज
bheṣaj
oblique भेषज
bheṣaj
भेषजों
bheṣajõ
vocative भेषज
bheṣaj
भेषजो
bheṣajo

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰayšaȷ́ás (healing, curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬀 (baēšaza, curative).

Pronunciation

Adjective

भेषज • (bheṣajá) stem

  1. curative, healing, sanative
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.7:
      क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
      अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
      kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ.
      apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ.
      Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort,
      O Remover of the woe that Gods have sent us? Look thou on me with compassion, O Strong One.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 700 BCE – 500 BCE, Aitareya Brāhmaṇa

Declension

Masculine a-stem declension of भेषज
singular dual plural
nominative भेषजः (bheṣajáḥ) भेषजौ (bheṣajaú)
भेषजा¹ (bheṣajā́¹)
भेषजाः (bheṣajā́ḥ)
भेषजासः¹ (bheṣajā́saḥ¹)
accusative भेषजम् (bheṣajám) भेषजौ (bheṣajaú)
भेषजा¹ (bheṣajā́¹)
भेषजान् (bheṣajā́n)
instrumental भेषजेन (bheṣajéna) भेषजाभ्याम् (bheṣajā́bhyām) भेषजैः (bheṣajaíḥ)
भेषजेभिः¹ (bheṣajébhiḥ¹)
dative भेषजाय (bheṣajā́ya) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
ablative भेषजात् (bheṣajā́t) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
genitive भेषजस्य (bheṣajásya) भेषजयोः (bheṣajáyoḥ) भेषजानाम् (bheṣajā́nām)
locative भेषजे (bheṣajé) भेषजयोः (bheṣajáyoḥ) भेषजेषु (bheṣajéṣu)
vocative भेषज (bhéṣaja) भेषजौ (bhéṣajau)
भेषजा¹ (bhéṣajā¹)
भेषजाः (bhéṣajāḥ)
भेषजासः¹ (bhéṣajāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भेषजा
singular dual plural
nominative भेषजा (bheṣajā́) भेषजे (bheṣajé) भेषजाः (bheṣajā́ḥ)
accusative भेषजाम् (bheṣajā́m) भेषजे (bheṣajé) भेषजाः (bheṣajā́ḥ)
instrumental भेषजया (bheṣajáyā)
भेषजा¹ (bheṣajā́¹)
भेषजाभ्याम् (bheṣajā́bhyām) भेषजाभिः (bheṣajā́bhiḥ)
dative भेषजायै (bheṣajā́yai) भेषजाभ्याम् (bheṣajā́bhyām) भेषजाभ्यः (bheṣajā́bhyaḥ)
ablative भेषजायाः (bheṣajā́yāḥ)
भेषजायै² (bheṣajā́yai²)
भेषजाभ्याम् (bheṣajā́bhyām) भेषजाभ्यः (bheṣajā́bhyaḥ)
genitive भेषजायाः (bheṣajā́yāḥ)
भेषजायै² (bheṣajā́yai²)
भेषजयोः (bheṣajáyoḥ) भेषजानाम् (bheṣajā́nām)
locative भेषजायाम् (bheṣajā́yām) भेषजयोः (bheṣajáyoḥ) भेषजासु (bheṣajā́su)
vocative भेषजे (bhéṣaje) भेषजे (bhéṣaje) भेषजाः (bhéṣajāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भेषज
singular dual plural
nominative भेषजम् (bheṣajám) भेषजे (bheṣajé) भेषजानि (bheṣajā́ni)
भेषजा¹ (bheṣajā́¹)
accusative भेषजम् (bheṣajám) भेषजे (bheṣajé) भेषजानि (bheṣajā́ni)
भेषजा¹ (bheṣajā́¹)
instrumental भेषजेन (bheṣajéna) भेषजाभ्याम् (bheṣajā́bhyām) भेषजैः (bheṣajaíḥ)
भेषजेभिः¹ (bheṣajébhiḥ¹)
dative भेषजाय (bheṣajā́ya) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
ablative भेषजात् (bheṣajā́t) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
genitive भेषजस्य (bheṣajásya) भेषजयोः (bheṣajáyoḥ) भेषजानाम् (bheṣajā́nām)
locative भेषजे (bheṣajé) भेषजयोः (bheṣajáyoḥ) भेषजेषु (bheṣajéṣu)
vocative भेषज (bhéṣaja) भेषजे (bhéṣaje) भेषजानि (bhéṣajāni)
भेषजा¹ (bhéṣajā¹)
  • ¹Vedic

Noun

भेषज • (bheṣajá) stemn

  1. medicine, remedy, drug
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.2:
      त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः
      व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
      tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
      vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ.
      With the most beneficent medicines which thou givest, Rudra, may I attain a hundred winters.
      Far from us banish enmity and hatred, and to all quarters maladies and trouble.
  2. healing magic, particularly from the Atharvaveda (ŚrS.)

Declension

Neuter a-stem declension of भेषज
singular dual plural
nominative भेषजम् (bheṣajám) भेषजे (bheṣajé) भेषजानि (bheṣajā́ni)
भेषजा¹ (bheṣajā́¹)
accusative भेषजम् (bheṣajám) भेषजे (bheṣajé) भेषजानि (bheṣajā́ni)
भेषजा¹ (bheṣajā́¹)
instrumental भेषजेन (bheṣajéna) भेषजाभ्याम् (bheṣajā́bhyām) भेषजैः (bheṣajaíḥ)
भेषजेभिः¹ (bheṣajébhiḥ¹)
dative भेषजाय (bheṣajā́ya) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
ablative भेषजात् (bheṣajā́t) भेषजाभ्याम् (bheṣajā́bhyām) भेषजेभ्यः (bheṣajébhyaḥ)
genitive भेषजस्य (bheṣajásya) भेषजयोः (bheṣajáyoḥ) भेषजानाम् (bheṣajā́nām)
locative भेषजे (bheṣajé) भेषजयोः (bheṣajáyoḥ) भेषजेषु (bheṣajéṣu)
vocative भेषज (bhéṣaja) भेषजे (bhéṣaje) भेषजानि (bhéṣajāni)
भेषजा¹ (bhéṣajā¹)
  • ¹Vedic

References