मध्वद्

Sanskrit

Alternative scripts

Etymology

From मधु (mádhu), from Proto-Indo-European *médʰu (honey, mead) + अद् (ád), from Proto-Indo-European *h₁ed- (eat). Compare Russian медве́дь (medvédʹ).

Pronunciation

Adjective

मध्वद् • (madhvád) stem

  1. eating sweetness, literally, honey-eater (used in some cultures to refer to a bear)

Declension

Masculine root-stem declension of मध्वद्
singular dual plural
nominative मध्वत् (madhvát) मध्वदौ (madhvádau)
मध्वदा¹ (madhvádā¹)
मध्वदः (madhvádaḥ)
accusative मध्वदम् (madhvádam) मध्वदौ (madhvádau)
मध्वदा¹ (madhvádā¹)
मध्वदः (madhvádaḥ)
instrumental मध्वदा (madhvádā) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भिः (madhvádbhiḥ)
dative मध्वदे (madhváde) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
ablative मध्वदः (madhvádaḥ) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
genitive मध्वदः (madhvádaḥ) मध्वदोः (madhvádoḥ) मध्वदाम् (madhvádām)
locative मध्वदि (madhvádi) मध्वदोः (madhvádoḥ) मध्वत्सु (madhvátsu)
vocative मध्वत् (mádhvat) मध्वदौ (mádhvadau)
मध्वदा¹ (mádhvadā¹)
मध्वदः (mádhvadaḥ)
  • ¹Vedic
Feminine root-stem declension of मध्वद्
singular dual plural
nominative मध्वत् (madhvát) मध्वदौ (madhvádau)
मध्वदा¹ (madhvádā¹)
मध्वदः (madhvádaḥ)
accusative मध्वदम् (madhvádam) मध्वदौ (madhvádau)
मध्वदा¹ (madhvádā¹)
मध्वदः (madhvádaḥ)
instrumental मध्वदा (madhvádā) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भिः (madhvádbhiḥ)
dative मध्वदे (madhváde) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
ablative मध्वदः (madhvádaḥ) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
genitive मध्वदः (madhvádaḥ) मध्वदोः (madhvádoḥ) मध्वदाम् (madhvádām)
locative मध्वदि (madhvádi) मध्वदोः (madhvádoḥ) मध्वत्सु (madhvátsu)
vocative मध्वत् (mádhvat) मध्वदौ (mádhvadau)
मध्वदा¹ (mádhvadā¹)
मध्वदः (mádhvadaḥ)
  • ¹Vedic
Neuter root-stem declension of मध्वद्
singular dual plural
nominative मध्वत् (madhvát) मध्वदी (madhvádī) मध्वन्दि (madhvándi)
accusative मध्वत् (madhvát) मध्वदी (madhvádī) मध्वन्दि (madhvándi)
instrumental मध्वदा (madhvádā) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भिः (madhvádbhiḥ)
dative मध्वदे (madhváde) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
ablative मध्वदः (madhvádaḥ) मध्वद्भ्याम् (madhvádbhyām) मध्वद्भ्यः (madhvádbhyaḥ)
genitive मध्वदः (madhvádaḥ) मध्वदोः (madhvádoḥ) मध्वदाम् (madhvádām)
locative मध्वदि (madhvádi) मध्वदोः (madhvádoḥ) मध्वत्सु (madhvátsu)
vocative मध्वत् (mádhvat) मध्वदी (mádhvadī) मध्वन्दि (mádhvandi)

References