मल्लिका

Sanskrit

Alternative forms

Alternative scripts

Etymology

Compound of मल्लि (malli) +‎ -का (-kā).

Pronunciation

Noun

मल्लिका • (mallikā) stemf

  1. A kind of jasmine
  2. A kind of goose with brown legs and bill
  3. The month Māgha
  4. A shuttle
  5. of a musical instrument

Declension

Feminine ā-stem declension of मल्लिका
singular dual plural
nominative मल्लिका (mallikā) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
accusative मल्लिकाम् (mallikām) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
instrumental मल्लिकया (mallikayā)
मल्लिका¹ (mallikā¹)
मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभिः (mallikābhiḥ)
dative मल्लिकायै (mallikāyai) मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभ्यः (mallikābhyaḥ)
ablative मल्लिकायाः (mallikāyāḥ)
मल्लिकायै² (mallikāyai²)
मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभ्यः (mallikābhyaḥ)
genitive मल्लिकायाः (mallikāyāḥ)
मल्लिकायै² (mallikāyai²)
मल्लिकयोः (mallikayoḥ) मल्लिकानाम् (mallikānām)
locative मल्लिकायाम् (mallikāyām) मल्लिकयोः (mallikayoḥ) मल्लिकासु (mallikāsu)
vocative मल्लिके (mallike) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References