माङ्गलिक

Sanskrit

Alternative scripts

Etymology

From मङ्गल (maṅgala) +‎ -इक (-ika).

Pronunciation

Adjective

माङ्गलिक • (māṅgalika) stem

  1. desirous of success
  2. auspicious, indicating good fortune

Declension

Masculine a-stem declension of माङ्गलिक
singular dual plural
nominative माङ्गलिकः (māṅgalikaḥ) माङ्गलिकौ (māṅgalikau)
माङ्गलिका¹ (māṅgalikā¹)
माङ्गलिकाः (māṅgalikāḥ)
माङ्गलिकासः¹ (māṅgalikāsaḥ¹)
accusative माङ्गलिकम् (māṅgalikam) माङ्गलिकौ (māṅgalikau)
माङ्गलिका¹ (māṅgalikā¹)
माङ्गलिकान् (māṅgalikān)
instrumental माङ्गलिकेन (māṅgalikena) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकैः (māṅgalikaiḥ)
माङ्गलिकेभिः¹ (māṅgalikebhiḥ¹)
dative माङ्गलिकाय (māṅgalikāya) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
ablative माङ्गलिकात् (māṅgalikāt) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
genitive माङ्गलिकस्य (māṅgalikasya) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकानाम् (māṅgalikānām)
locative माङ्गलिके (māṅgalike) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकेषु (māṅgalikeṣu)
vocative माङ्गलिक (māṅgalika) माङ्गलिकौ (māṅgalikau)
माङ्गलिका¹ (māṅgalikā¹)
माङ्गलिकाः (māṅgalikāḥ)
माङ्गलिकासः¹ (māṅgalikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of माङ्गलिकी
singular dual plural
nominative माङ्गलिकी (māṅgalikī) माङ्गलिक्यौ (māṅgalikyau)
माङ्गलिकी¹ (māṅgalikī¹)
माङ्गलिक्यः (māṅgalikyaḥ)
माङ्गलिकीः¹ (māṅgalikīḥ¹)
accusative माङ्गलिकीम् (māṅgalikīm) माङ्गलिक्यौ (māṅgalikyau)
माङ्गलिकी¹ (māṅgalikī¹)
माङ्गलिकीः (māṅgalikīḥ)
instrumental माङ्गलिक्या (māṅgalikyā) माङ्गलिकीभ्याम् (māṅgalikībhyām) माङ्गलिकीभिः (māṅgalikībhiḥ)
dative माङ्गलिक्यै (māṅgalikyai) माङ्गलिकीभ्याम् (māṅgalikībhyām) माङ्गलिकीभ्यः (māṅgalikībhyaḥ)
ablative माङ्गलिक्याः (māṅgalikyāḥ)
माङ्गलिक्यै² (māṅgalikyai²)
माङ्गलिकीभ्याम् (māṅgalikībhyām) माङ्गलिकीभ्यः (māṅgalikībhyaḥ)
genitive माङ्गलिक्याः (māṅgalikyāḥ)
माङ्गलिक्यै² (māṅgalikyai²)
माङ्गलिक्योः (māṅgalikyoḥ) माङ्गलिकीनाम् (māṅgalikīnām)
locative माङ्गलिक्याम् (māṅgalikyām) माङ्गलिक्योः (māṅgalikyoḥ) माङ्गलिकीषु (māṅgalikīṣu)
vocative माङ्गलिकि (māṅgaliki) माङ्गलिक्यौ (māṅgalikyau)
माङ्गलिकी¹ (māṅgalikī¹)
माङ्गलिक्यः (māṅgalikyaḥ)
माङ्गलिकीः¹ (māṅgalikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माङ्गलिक
singular dual plural
nominative माङ्गलिकम् (māṅgalikam) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
accusative माङ्गलिकम् (māṅgalikam) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
instrumental माङ्गलिकेन (māṅgalikena) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकैः (māṅgalikaiḥ)
माङ्गलिकेभिः¹ (māṅgalikebhiḥ¹)
dative माङ्गलिकाय (māṅgalikāya) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
ablative माङ्गलिकात् (māṅgalikāt) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
genitive माङ्गलिकस्य (māṅgalikasya) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकानाम् (māṅgalikānām)
locative माङ्गलिके (māṅgalike) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकेषु (māṅgalikeṣu)
vocative माङ्गलिक (māṅgalika) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
  • ¹Vedic

Descendants

  • Hindi: मांगलिक (māṅgalik)

Noun

माङ्गलिक • (māṅgalika) stemn

  1. any auspicious object (like an amulet)

Declension

Neuter a-stem declension of माङ्गलिक
singular dual plural
nominative माङ्गलिकम् (māṅgalikam) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
accusative माङ्गलिकम् (māṅgalikam) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
instrumental माङ्गलिकेन (māṅgalikena) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकैः (māṅgalikaiḥ)
माङ्गलिकेभिः¹ (māṅgalikebhiḥ¹)
dative माङ्गलिकाय (māṅgalikāya) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
ablative माङ्गलिकात् (māṅgalikāt) माङ्गलिकाभ्याम् (māṅgalikābhyām) माङ्गलिकेभ्यः (māṅgalikebhyaḥ)
genitive माङ्गलिकस्य (māṅgalikasya) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकानाम् (māṅgalikānām)
locative माङ्गलिके (māṅgalike) माङ्गलिकयोः (māṅgalikayoḥ) माङ्गलिकेषु (māṅgalikeṣu)
vocative माङ्गलिक (māṅgalika) माङ्गलिके (māṅgalike) माङ्गलिकानि (māṅgalikāni)
माङ्गलिका¹ (māṅgalikā¹)
  • ¹Vedic

References