मानसपुत्र

Sanskrit

Alternative scripts

Etymology

Compound of मानस (mānasá, of the mind) +‎ पुत्र (putrá, child, son)

Pronunciation

Noun

मानसपुत्र • (mānasáputrá) stemm

  1. (Hinduism) Mind-born sons of Brahma.

Declension

Masculine a-stem declension of मानसपुत्र
singular dual plural
nominative मानसपुत्रः (mānasaputraḥ) मानसपुत्रौ (mānasaputrau)
मानसपुत्रा¹ (mānasaputrā¹)
मानसपुत्राः (mānasaputrāḥ)
मानसपुत्रासः¹ (mānasaputrāsaḥ¹)
accusative मानसपुत्रम् (mānasaputram) मानसपुत्रौ (mānasaputrau)
मानसपुत्रा¹ (mānasaputrā¹)
मानसपुत्रान् (mānasaputrān)
instrumental मानसपुत्रेण (mānasaputreṇa) मानसपुत्राभ्याम् (mānasaputrābhyām) मानसपुत्रैः (mānasaputraiḥ)
मानसपुत्रेभिः¹ (mānasaputrebhiḥ¹)
dative मानसपुत्राय (mānasaputrāya) मानसपुत्राभ्याम् (mānasaputrābhyām) मानसपुत्रेभ्यः (mānasaputrebhyaḥ)
ablative मानसपुत्रात् (mānasaputrāt) मानसपुत्राभ्याम् (mānasaputrābhyām) मानसपुत्रेभ्यः (mānasaputrebhyaḥ)
genitive मानसपुत्रस्य (mānasaputrasya) मानसपुत्रयोः (mānasaputrayoḥ) मानसपुत्राणाम् (mānasaputrāṇām)
locative मानसपुत्रे (mānasaputre) मानसपुत्रयोः (mānasaputrayoḥ) मानसपुत्रेषु (mānasaputreṣu)
vocative मानसपुत्र (mānasaputra) मानसपुत्रौ (mānasaputrau)
मानसपुत्रा¹ (mānasaputrā¹)
मानसपुत्राः (mānasaputrāḥ)
मानसपुत्रासः¹ (mānasaputrāsaḥ¹)
  • ¹Vedic