मार्गति

Sanskrit

Etymology

    Denominal verb of मार्ग (mārga, way, path).

    Pronunciation

    Verb

    मार्ग॑ति • (mā́rgati) third-singular indicative (class 1, type P, root मार्ग्)

    1. to seek, look for
    2. to request, ask for [with ablative ‘from someone’] [with accusative ‘for something’]

    Conjugation

    Present: मार्गति (mā́rgati), मार्गते (mā́rgate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third मार्गति
    mā́rgati
    मार्गतः
    mā́rgataḥ
    मार्गन्ति
    mā́rganti
    मार्गते
    mā́rgate
    मार्गेते
    mā́rgete
    मार्गन्ते
    mā́rgante
    Second मार्गसि
    mā́rgasi
    मार्गथः
    mā́rgathaḥ
    मार्गथ
    mā́rgatha
    मार्गसे
    mā́rgase
    मार्गेथे
    mā́rgethe
    मार्गध्वे
    mā́rgadhve
    First मार्गामि
    mā́rgāmi
    मार्गावः
    mā́rgāvaḥ
    मार्गामः / मार्गामसि¹
    mā́rgāmaḥ / mā́rgāmasi¹
    मार्गे
    mā́rge
    मार्गावहे
    mā́rgāvahe
    मार्गामहे
    mā́rgāmahe
    Imperative
    Third मार्गतु
    mā́rgatu
    मार्गताम्
    mā́rgatām
    मार्गन्तु
    mā́rgantu
    मार्गताम्
    mā́rgatām
    मार्गेताम्
    mā́rgetām
    मार्गन्ताम्
    mā́rgantām
    Second मार्ग
    mā́rga
    मार्गतम्
    mā́rgatam
    मार्गत
    mā́rgata
    मार्गस्व
    mā́rgasva
    मार्गेथाम्
    mā́rgethām
    मार्गध्वम्
    mā́rgadhvam
    First मार्गाणि
    mā́rgāṇi
    मार्गाव
    mā́rgāva
    मार्गाम
    mā́rgāma
    मार्गै
    mā́rgai
    मार्गावहै
    mā́rgāvahai
    मार्गामहै
    mā́rgāmahai
    Optative/Potential
    Third मार्गेत्
    mā́rget
    मार्गेताम्
    mā́rgetām
    मार्गेयुः
    mā́rgeyuḥ
    मार्गेत
    mā́rgeta
    मार्गेयाताम्
    mā́rgeyātām
    मार्गेरन्
    mā́rgeran
    Second मार्गेः
    mā́rgeḥ
    मार्गेतम्
    mā́rgetam
    मार्गेत
    mā́rgeta
    मार्गेथाः
    mā́rgethāḥ
    मार्गेयाथाम्
    mā́rgeyāthām
    मार्गेध्वम्
    mā́rgedhvam
    First मार्गेयम्
    mā́rgeyam
    मार्गेव
    mā́rgeva
    मार्गेम
    mā́rgema
    मार्गेय
    mā́rgeya
    मार्गेवहि
    mā́rgevahi
    मार्गेमहि
    mā́rgemahi
    Subjunctive
    Third मार्गात् / मार्गाति
    mā́rgāt / mā́rgāti
    मार्गातः
    mā́rgātaḥ
    मार्गान्
    mā́rgān
    मार्गाते / मार्गातै
    mā́rgāte / mā́rgātai
    मार्गैते
    mā́rgaite
    मार्गन्त / मार्गान्तै
    mā́rganta / mā́rgāntai
    Second मार्गाः / मार्गासि
    mā́rgāḥ / mā́rgāsi
    मार्गाथः
    mā́rgāthaḥ
    मार्गाथ
    mā́rgātha
    मार्गासे / मार्गासै
    mā́rgāse / mā́rgāsai
    मार्गैथे
    mā́rgaithe
    मार्गाध्वै
    mā́rgādhvai
    First मार्गाणि
    mā́rgāṇi
    मार्गाव
    mā́rgāva
    मार्गाम
    mā́rgāma
    मार्गै
    mā́rgai
    मार्गावहै
    mā́rgāvahai
    मार्गामहै
    mā́rgāmahai
    Participles
    मार्गत्
    mā́rgat
    मार्गमाण
    mā́rgamāṇa
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic

    Descendants

    • Dardic:
      • Kashmiri:
        Arabic script: مَنٛگُن (mangun)
        Devanagari script: मंगुन (maṃgun)
    • Pali: maggati
    • Prakrit: 𑀫𑀕𑁆𑀕𑀇 (maggaï) (see there for further descendants)

    References