मूषिक

Sanskrit

Alternative scripts

Etymology

मूष् (mūṣ, mouse) +‎ -इक (-ika)

Pronunciation

Noun

मूषिक • (mūṣika) stemm

  1. rat, mouse

Declension

Masculine a-stem declension of मूषिक
singular dual plural
nominative मूषिकः (mūṣikaḥ) मूषिकौ (mūṣikau)
मूषिका¹ (mūṣikā¹)
मूषिकाः (mūṣikāḥ)
मूषिकासः¹ (mūṣikāsaḥ¹)
accusative मूषिकम् (mūṣikam) मूषिकौ (mūṣikau)
मूषिका¹ (mūṣikā¹)
मूषिकान् (mūṣikān)
instrumental मूषिकेण (mūṣikeṇa) मूषिकाभ्याम् (mūṣikābhyām) मूषिकैः (mūṣikaiḥ)
मूषिकेभिः¹ (mūṣikebhiḥ¹)
dative मूषिकाय (mūṣikāya) मूषिकाभ्याम् (mūṣikābhyām) मूषिकेभ्यः (mūṣikebhyaḥ)
ablative मूषिकात् (mūṣikāt) मूषिकाभ्याम् (mūṣikābhyām) मूषिकेभ्यः (mūṣikebhyaḥ)
genitive मूषिकस्य (mūṣikasya) मूषिकयोः (mūṣikayoḥ) मूषिकाणाम् (mūṣikāṇām)
locative मूषिके (mūṣike) मूषिकयोः (mūṣikayoḥ) मूषिकेषु (mūṣikeṣu)
vocative मूषिक (mūṣika) मूषिकौ (mūṣikau)
मूषिका¹ (mūṣikā¹)
मूषिकाः (mūṣikāḥ)
मूषिकासः¹ (mūṣikāsaḥ¹)
  • ¹Vedic

Descendants

  • Tamil: மூஷிகம் (mūṣikam), மூடிகம் (mūṭikam)
  • Telugu: మూషికము (mūṣikamu)

References