मृण्मय

Sanskrit

Alternative forms

  • मृन्मय (mṛnmaya)

Alternative scripts

Etymology

From मृद् (mṛd) +‎ -मय (-maya).

Pronunciation

Adjective

मृण्मय • (mṛṇmaya) stem

  1. made of earth or clay, earthen
    • Bhāratamañjarī 1.636:
      स गत्वा मृण्मयं द्रोणं श्रद्धावान् पूजयन् सदा ।
      अस्त्राभ्यासं स्वयं चक्रे येनाभूद् धन्विनां वरः ॥
      sa gatvā mṛṇmayaṃ droṇaṃ śraddhāvān pūjayan sadā.
      astrābhyāsaṃ svayaṃ cakre yenābhūd dhanvināṃ varaḥ.
      He [Ekalavya] went to the clay-made [statue of] Droṇa, always with reverence and faith;
      He trained with his weapons by himself, by which he became the best of the archers.

Declension

Masculine a-stem declension of मृण्मय
singular dual plural
nominative मृण्मयः (mṛṇmayaḥ) मृण्मयौ (mṛṇmayau)
मृण्मया¹ (mṛṇmayā¹)
मृण्मयाः (mṛṇmayāḥ)
मृण्मयासः¹ (mṛṇmayāsaḥ¹)
accusative मृण्मयम् (mṛṇmayam) मृण्मयौ (mṛṇmayau)
मृण्मया¹ (mṛṇmayā¹)
मृण्मयान् (mṛṇmayān)
instrumental मृण्मयेन (mṛṇmayena) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयैः (mṛṇmayaiḥ)
मृण्मयेभिः¹ (mṛṇmayebhiḥ¹)
dative मृण्मयाय (mṛṇmayāya) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयेभ्यः (mṛṇmayebhyaḥ)
ablative मृण्मयात् (mṛṇmayāt) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयेभ्यः (mṛṇmayebhyaḥ)
genitive मृण्मयस्य (mṛṇmayasya) मृण्मययोः (mṛṇmayayoḥ) मृण्मयानाम् (mṛṇmayānām)
locative मृण्मये (mṛṇmaye) मृण्मययोः (mṛṇmayayoḥ) मृण्मयेषु (mṛṇmayeṣu)
vocative मृण्मय (mṛṇmaya) मृण्मयौ (mṛṇmayau)
मृण्मया¹ (mṛṇmayā¹)
मृण्मयाः (mṛṇmayāḥ)
मृण्मयासः¹ (mṛṇmayāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of मृण्मयी
singular dual plural
nominative मृण्मयी (mṛṇmayī) मृण्मय्यौ (mṛṇmayyau)
मृण्मयी¹ (mṛṇmayī¹)
मृण्मय्यः (mṛṇmayyaḥ)
मृण्मयीः¹ (mṛṇmayīḥ¹)
accusative मृण्मयीम् (mṛṇmayīm) मृण्मय्यौ (mṛṇmayyau)
मृण्मयी¹ (mṛṇmayī¹)
मृण्मयीः (mṛṇmayīḥ)
instrumental मृण्मय्या (mṛṇmayyā) मृण्मयीभ्याम् (mṛṇmayībhyām) मृण्मयीभिः (mṛṇmayībhiḥ)
dative मृण्मय्यै (mṛṇmayyai) मृण्मयीभ्याम् (mṛṇmayībhyām) मृण्मयीभ्यः (mṛṇmayībhyaḥ)
ablative मृण्मय्याः (mṛṇmayyāḥ)
मृण्मय्यै² (mṛṇmayyai²)
मृण्मयीभ्याम् (mṛṇmayībhyām) मृण्मयीभ्यः (mṛṇmayībhyaḥ)
genitive मृण्मय्याः (mṛṇmayyāḥ)
मृण्मय्यै² (mṛṇmayyai²)
मृण्मय्योः (mṛṇmayyoḥ) मृण्मयीनाम् (mṛṇmayīnām)
locative मृण्मय्याम् (mṛṇmayyām) मृण्मय्योः (mṛṇmayyoḥ) मृण्मयीषु (mṛṇmayīṣu)
vocative मृण्मयि (mṛṇmayi) मृण्मय्यौ (mṛṇmayyau)
मृण्मयी¹ (mṛṇmayī¹)
मृण्मय्यः (mṛṇmayyaḥ)
मृण्मयीः¹ (mṛṇmayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृण्मय
singular dual plural
nominative मृण्मयम् (mṛṇmayam) मृण्मये (mṛṇmaye) मृण्मयानि (mṛṇmayāni)
मृण्मया¹ (mṛṇmayā¹)
accusative मृण्मयम् (mṛṇmayam) मृण्मये (mṛṇmaye) मृण्मयानि (mṛṇmayāni)
मृण्मया¹ (mṛṇmayā¹)
instrumental मृण्मयेन (mṛṇmayena) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयैः (mṛṇmayaiḥ)
मृण्मयेभिः¹ (mṛṇmayebhiḥ¹)
dative मृण्मयाय (mṛṇmayāya) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयेभ्यः (mṛṇmayebhyaḥ)
ablative मृण्मयात् (mṛṇmayāt) मृण्मयाभ्याम् (mṛṇmayābhyām) मृण्मयेभ्यः (mṛṇmayebhyaḥ)
genitive मृण्मयस्य (mṛṇmayasya) मृण्मययोः (mṛṇmayayoḥ) मृण्मयानाम् (mṛṇmayānām)
locative मृण्मये (mṛṇmaye) मृण्मययोः (mṛṇmayayoḥ) मृण्मयेषु (mṛṇmayeṣu)
vocative मृण्मय (mṛṇmaya) मृण्मये (mṛṇmaye) मृण्मयानि (mṛṇmayāni)
मृण्मया¹ (mṛṇmayā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “मृण्मय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 830, column 1.
  • Hellwig, Oliver (2010–2025) “mṛṇmaya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.