मृत्तिका

Sanskrit

Alternative scripts

Etymology

From मृत् (mṛt), from Proto-Indo-Aryan *mŕ̥ts, from Proto-Indo-Iranian *mŕ̥ts, from Proto-Indo-European *mĺ̥dʰ-s. Cognate with Ancient Greek μάλθη (málthē), Old English molde (whence English mold).

Pronunciation

Noun

मृत्तिका • (mṛttikā) stemf

  1. earth, clay, loam

Declension

Feminine ā-stem declension of मृत्तिका
singular dual plural
nominative मृत्तिका (mṛttikā) मृत्तिके (mṛttike) मृत्तिकाः (mṛttikāḥ)
accusative मृत्तिकाम् (mṛttikām) मृत्तिके (mṛttike) मृत्तिकाः (mṛttikāḥ)
instrumental मृत्तिकया (mṛttikayā)
मृत्तिका¹ (mṛttikā¹)
मृत्तिकाभ्याम् (mṛttikābhyām) मृत्तिकाभिः (mṛttikābhiḥ)
dative मृत्तिकायै (mṛttikāyai) मृत्तिकाभ्याम् (mṛttikābhyām) मृत्तिकाभ्यः (mṛttikābhyaḥ)
ablative मृत्तिकायाः (mṛttikāyāḥ)
मृत्तिकायै² (mṛttikāyai²)
मृत्तिकाभ्याम् (mṛttikābhyām) मृत्तिकाभ्यः (mṛttikābhyaḥ)
genitive मृत्तिकायाः (mṛttikāyāḥ)
मृत्तिकायै² (mṛttikāyai²)
मृत्तिकयोः (mṛttikayoḥ) मृत्तिकानाम् (mṛttikānām)
locative मृत्तिकायाम् (mṛttikāyām) मृत्तिकयोः (mṛttikayoḥ) मृत्तिकासु (mṛttikāsu)
vocative मृत्तिके (mṛttike) मृत्तिके (mṛttike) मृत्तिकाः (mṛttikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Dardic:
    • Dameli: maṭhī́
    • Phalura: میٹھ (mēṭhi)
    • Shina: ماٹ (māṭi̯), مٹ (muṭṭi)
  • Pali: mattikā
  • Prakrit: 𑀫𑀝𑁆𑀝𑀻 (maṭṭī), 𑀫𑀝𑁆𑀝𑀺𑀆 (maṭṭiā), 𑀫𑀝𑁆𑀝𑀺𑀬𑀸 (maṭṭiyā), 𑀫𑀺𑀢𑁆𑀢𑀺𑀆 (mittiā)
Borrowings
  • Hindi: मृत्तिका (mŕttikā) (learned)
  • Tamil: மிருத்திகை (miruttikai) (learned)

References