म्रक्षण

Sanskrit

Alternative scripts

Etymology

म्रक्ष (mrakṣa) +‎ -न (-na).

Pronunciation

Noun

म्रक्षण • (mrakṣaṇa) stemn

  1. rubbing in, anointing
  2. ointment, oil

Declension

Neuter a-stem declension of म्रक्षण
singular dual plural
nominative म्रक्षणम् (mrakṣaṇam) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
accusative म्रक्षणम् (mrakṣaṇam) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
instrumental म्रक्षणेन (mrakṣaṇena) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणैः (mrakṣaṇaiḥ)
म्रक्षणेभिः¹ (mrakṣaṇebhiḥ¹)
dative म्रक्षणाय (mrakṣaṇāya) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणेभ्यः (mrakṣaṇebhyaḥ)
ablative म्रक्षणात् (mrakṣaṇāt) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणेभ्यः (mrakṣaṇebhyaḥ)
genitive म्रक्षणस्य (mrakṣaṇasya) म्रक्षणयोः (mrakṣaṇayoḥ) म्रक्षणानाम् (mrakṣaṇānām)
locative म्रक्षणे (mrakṣaṇe) म्रक्षणयोः (mrakṣaṇayoḥ) म्रक्षणेषु (mrakṣaṇeṣu)
vocative म्रक्षण (mrakṣaṇa) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
  • ¹Vedic

References