यज्ञोपवीत

Sanskrit

Alternative scripts

Etymology

    Compound of यज्ञ (yajña) +‎ उपवीत (upavīta); see there for more.

    Pronunciation

    Noun

    यज्ञोपवीत • (yajñopavītá) stemn

    1. the sacred thread worn (over the left shoulder and hanging under the right) by boys and men of the three द्विज (dvija, twice-born) castes
      • c. 200 BCE – 200 CE, Manusmṛti 4.36:
        वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
        यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले । ।
        vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum.
        yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale..
        He [the Brāhmaṇa] shall carry a staff of bamboo, a pot full of water, the sacred string, a bundle of Kusa grass, and (wear) two bright golden ear-rings.
    2. the investiture of young men with the said sacred thread
      • c. 400 BCE – 300 BCE, Taittirīya Brāhmaṇa

    Declension

    Neuter a-stem declension of यज्ञोपवीत
    singular dual plural
    nominative यज्ञोपवीतम् (yajñopavītám) यज्ञोपवीते (yajñopavīté) यज्ञोपवीतानि (yajñopavītā́ni)
    यज्ञोपवीता¹ (yajñopavītā́¹)
    accusative यज्ञोपवीतम् (yajñopavītám) यज्ञोपवीते (yajñopavīté) यज्ञोपवीतानि (yajñopavītā́ni)
    यज्ञोपवीता¹ (yajñopavītā́¹)
    instrumental यज्ञोपवीतेन (yajñopavīténa) यज्ञोपवीताभ्याम् (yajñopavītā́bhyām) यज्ञोपवीतैः (yajñopavītaíḥ)
    यज्ञोपवीतेभिः¹ (yajñopavītébhiḥ¹)
    dative यज्ञोपवीताय (yajñopavītā́ya) यज्ञोपवीताभ्याम् (yajñopavītā́bhyām) यज्ञोपवीतेभ्यः (yajñopavītébhyaḥ)
    ablative यज्ञोपवीतात् (yajñopavītā́t) यज्ञोपवीताभ्याम् (yajñopavītā́bhyām) यज्ञोपवीतेभ्यः (yajñopavītébhyaḥ)
    genitive यज्ञोपवीतस्य (yajñopavītásya) यज्ञोपवीतयोः (yajñopavītáyoḥ) यज्ञोपवीतानाम् (yajñopavītā́nām)
    locative यज्ञोपवीते (yajñopavīté) यज्ञोपवीतयोः (yajñopavītáyoḥ) यज्ञोपवीतेषु (yajñopavītéṣu)
    vocative यज्ञोपवीत (yájñopavīta) यज्ञोपवीते (yájñopavīte) यज्ञोपवीतानि (yájñopavītāni)
    यज्ञोपवीता¹ (yájñopavītā¹)
    • ¹Vedic

    Descendants