यात्

See also: यात

Chepang

Etymology

From Proto-Sino-Tibetan *ʔit.

Numeral

यात् (yat)

  1. one

References

  • Chepang Dictionary by R.C. Caughley, sil.org

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Related to यावत् (yā́vat). Cognate with Old Persian 𐎹𐎠𐎫𐎠 (y-a-t-a).[1]

Adverb

यात् • (yā́t)[2]

  1. inasmuch as, so far as, as long as (RV.)
Coordinate terms

Etymology 2

From Proto-Indo-Iranian *Hyā́d,[3] an adverbial ablative of *Hyás (whence यद् (yád)). Cognate with Old Avestan 𐬫𐬁𐬝 (yāt̰, since).[1]

Adverb

यात् • (yā́t)[2]

  1. since (AV.)

Etymology 3

See the etymology of the corresponding lemma form.

Participle

यात् • (yā́t) present active participle (root या)[4]

  1. present active participle of याति (yā́ti): going, moving
Declension
Masculine at-stem declension of यात्
singular dual plural
nominative यान् (yā́n) यान्तौ (yā́ntau)
यान्ता¹ (yā́ntā¹)
यान्तः (yā́ntaḥ)
accusative यान्तम् (yā́ntam) यान्तौ (yā́ntau)
यान्ता¹ (yā́ntā¹)
यातः (yātáḥ)
instrumental याता (yātā́) याद्भ्याम् (yā́dbhyām) याद्भिः (yā́dbhiḥ)
dative याते (yāté) याद्भ्याम् (yā́dbhyām) याद्भ्यः (yā́dbhyaḥ)
ablative यातः (yātáḥ) याद्भ्याम् (yā́dbhyām) याद्भ्यः (yā́dbhyaḥ)
genitive यातः (yātáḥ) यातोः (yātóḥ) याताम् (yātā́m)
locative याति (yātí) यातोः (yātóḥ) यात्सु (yā́tsu)
vocative यान् (yā́n) यान्तौ (yā́ntau)
यान्ता¹ (yā́ntā¹)
यान्तः (yā́ntaḥ)
  • ¹Vedic
Feminine ī-stem declension of याती
singular dual plural
nominative याती (yātī́) यात्यौ (yātyaù)
याती¹ (yātī́¹)
यात्यः (yātyàḥ)
यातीः¹ (yātī́ḥ¹)
accusative यातीम् (yātī́m) यात्यौ (yātyaù)
याती¹ (yātī́¹)
यातीः (yātī́ḥ)
instrumental यात्या (yātyā́) यातीभ्याम् (yātī́bhyām) यातीभिः (yātī́bhiḥ)
dative यात्यै (yātyaí) यातीभ्याम् (yātī́bhyām) यातीभ्यः (yātī́bhyaḥ)
ablative यात्याः (yātyā́ḥ)
यात्यै² (yātyaí²)
यातीभ्याम् (yātī́bhyām) यातीभ्यः (yātī́bhyaḥ)
genitive यात्याः (yātyā́ḥ)
यात्यै² (yātyaí²)
यात्योः (yātyóḥ) यातीनाम् (yātī́nām)
locative यात्याम् (yātyā́m) यात्योः (yātyóḥ) यातीषु (yātī́ṣu)
vocative याति (yā́ti) यात्यौ (yā́tyau)
याती¹ (yā́tī¹)
यात्यः (yā́tyaḥ)
यातीः¹ (yā́tīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of यान्ती
singular dual plural
nominative यान्ती (yā́ntī) यान्त्यौ (yā́ntyau)
यान्ती¹ (yā́ntī¹)
यान्त्यः (yā́ntyaḥ)
यान्तीः¹ (yā́ntīḥ¹)
accusative यान्तीम् (yā́ntīm) यान्त्यौ (yā́ntyau)
यान्ती¹ (yā́ntī¹)
यान्तीः (yā́ntīḥ)
instrumental यान्त्या (yā́ntyā) यान्तीभ्याम् (yā́ntībhyām) यान्तीभिः (yā́ntībhiḥ)
dative यान्त्यै (yā́ntyai) यान्तीभ्याम् (yā́ntībhyām) यान्तीभ्यः (yā́ntībhyaḥ)
ablative यान्त्याः (yā́ntyāḥ)
यान्त्यै² (yā́ntyai²)
यान्तीभ्याम् (yā́ntībhyām) यान्तीभ्यः (yā́ntībhyaḥ)
genitive यान्त्याः (yā́ntyāḥ)
यान्त्यै² (yā́ntyai²)
यान्त्योः (yā́ntyoḥ) यान्तीनाम् (yā́ntīnām)
locative यान्त्याम् (yā́ntyām) यान्त्योः (yā́ntyoḥ) यान्तीषु (yā́ntīṣu)
vocative यान्ति (yā́nti) यान्त्यौ (yā́ntyau)
यान्ती¹ (yā́ntī¹)
यान्त्यः (yā́ntyaḥ)
यान्तीः¹ (yā́ntīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of यात्
singular dual plural
nominative यात् (yā́t) यान्ती (yā́ntī) यान्ति (yā́nti)
accusative यात् (yā́t) यान्ती (yā́ntī) यान्ति (yā́nti)
instrumental याता (yātā́) याद्भ्याम् (yā́dbhyām) याद्भिः (yā́dbhiḥ)
dative याते (yāté) याद्भ्याम् (yā́dbhyām) याद्भ्यः (yā́dbhyaḥ)
ablative यातः (yātáḥ) याद्भ्याम् (yā́dbhyām) याद्भ्यः (yā́dbhyaḥ)
genitive यातः (yātáḥ) यातोः (yātóḥ) याताम् (yātā́m)
locative याति (yātí) यातोः (yātóḥ) यात्सु (yā́tsu)
vocative यात् (yā́t) यान्ती (yā́ntī) यान्ति (yā́nti)

Verb

यात् • (yā́t)

  1. third-person singular subjunctive active of याति (yā́ti, to go)

References

  1. 1.0 1.1 Mayrhofer, Manfred (1996) “yā́t”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 410
  2. 2.0 2.1 Monier Williams (1899) “यात्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 851, column 1.
  3. ^ Dunkel, George E. (2014) Lexikon der indogermanischen Partikeln und Pronominalstämme [Lexicon of Indo-European Particles and Pronominal Stems] (in German), volume 2: Lexikon, Heidelberg: Universitätsverlag Winter, →ISBN, page 313
  4. ^ Monier Williams (1899) “यात्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 849, column 2.