रुक्म

Sanskrit

Etymology

From Proto-Indo-Aryan *rukmás, from Proto-Indo-Iranian *rukmás, from Proto-Indo-European *luk-mó-s, from *lewk- (to shine).

Pronunciation

Noun

रुक्म • (rukmá) stemm or n (root रुच्)

  1. what is bright or radiant
  2. an ornament of gold
  3. golden chain or disc
  4. the thorn-apple
  5. iron
  6. a kind of collyrium

Declension

Masculine a-stem declension of रुक्म
singular dual plural
nominative रुक्मः (rukmáḥ) रुक्मौ (rukmaú)
रुक्मा¹ (rukmā́¹)
रुक्माः (rukmā́ḥ)
रुक्मासः¹ (rukmā́saḥ¹)
accusative रुक्मम् (rukmám) रुक्मौ (rukmaú)
रुक्मा¹ (rukmā́¹)
रुक्मान् (rukmā́n)
instrumental रुक्मेण (rukméṇa) रुक्माभ्याम् (rukmā́bhyām) रुक्मैः (rukmaíḥ)
रुक्मेभिः¹ (rukmébhiḥ¹)
dative रुक्माय (rukmā́ya) रुक्माभ्याम् (rukmā́bhyām) रुक्मेभ्यः (rukmébhyaḥ)
ablative रुक्मात् (rukmā́t) रुक्माभ्याम् (rukmā́bhyām) रुक्मेभ्यः (rukmébhyaḥ)
genitive रुक्मस्य (rukmásya) रुक्मयोः (rukmáyoḥ) रुक्माणाम् (rukmā́ṇām)
locative रुक्मे (rukmé) रुक्मयोः (rukmáyoḥ) रुक्मेषु (rukméṣu)
vocative रुक्म (rúkma) रुक्मौ (rúkmau)
रुक्मा¹ (rúkmā¹)
रुक्माः (rúkmāḥ)
रुक्मासः¹ (rúkmāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of रुक्म
singular dual plural
nominative रुक्मम् (rukmám) रुक्मे (rukmé) रुक्माणि (rukmā́ṇi)
रुक्मा¹ (rukmā́¹)
accusative रुक्मम् (rukmám) रुक्मे (rukmé) रुक्माणि (rukmā́ṇi)
रुक्मा¹ (rukmā́¹)
instrumental रुक्मेण (rukméṇa) रुक्माभ्याम् (rukmā́bhyām) रुक्मैः (rukmaíḥ)
रुक्मेभिः¹ (rukmébhiḥ¹)
dative रुक्माय (rukmā́ya) रुक्माभ्याम् (rukmā́bhyām) रुक्मेभ्यः (rukmébhyaḥ)
ablative रुक्मात् (rukmā́t) रुक्माभ्याम् (rukmā́bhyām) रुक्मेभ्यः (rukmébhyaḥ)
genitive रुक्मस्य (rukmásya) रुक्मयोः (rukmáyoḥ) रुक्माणाम् (rukmā́ṇām)
locative रुक्मे (rukmé) रुक्मयोः (rukmáyoḥ) रुक्मेषु (rukméṣu)
vocative रुक्म (rúkma) रुक्मे (rúkme) रुक्माणि (rúkmāṇi)
रुक्मा¹ (rúkmā¹)
  • ¹Vedic

Derived terms

References