लुप्त

Hindi

Etymology

Borrowed from Sanskrit लुप्त (lupta).

Pronunciation

  • (Delhi) IPA(key): /lʊpt̪/
  • Rhymes: -ʊpt̪

Adjective

लुप्त • (lupt) (indeclinable)

  1. disappeared, missing, gone
    लुप्त होनाlupt honāto disappear
  2. extinct, obsolete

Derived terms

  • लुप्तता (luptatā)

Sanskrit

Pronunciation

Etymology 1

From Proto-Indo-Iranian *Hluptás, from Proto-Indo-European *Hruptós.

Adjective

लुप्त • (lupta) stem

  1. disappeared, gone
  2. interrupted
  3. broken
  4. stolen, robbed, plundered
  5. elided
  6. elliptical
Declension
Masculine a-stem declension of लुप्त
singular dual plural
nominative लुप्तः (luptaḥ) लुप्तौ (luptau)
लुप्ता¹ (luptā¹)
लुप्ताः (luptāḥ)
लुप्तासः¹ (luptāsaḥ¹)
accusative लुप्तम् (luptam) लुप्तौ (luptau)
लुप्ता¹ (luptā¹)
लुप्तान् (luptān)
instrumental लुप्तेन (luptena) लुप्ताभ्याम् (luptābhyām) लुप्तैः (luptaiḥ)
लुप्तेभिः¹ (luptebhiḥ¹)
dative लुप्ताय (luptāya) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
ablative लुप्तात् (luptāt) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
genitive लुप्तस्य (luptasya) लुप्तयोः (luptayoḥ) लुप्तानाम् (luptānām)
locative लुप्ते (lupte) लुप्तयोः (luptayoḥ) लुप्तेषु (lupteṣu)
vocative लुप्त (lupta) लुप्तौ (luptau)
लुप्ता¹ (luptā¹)
लुप्ताः (luptāḥ)
लुप्तासः¹ (luptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of लुप्ता
singular dual plural
nominative लुप्ता (luptā) लुप्ते (lupte) लुप्ताः (luptāḥ)
accusative लुप्ताम् (luptām) लुप्ते (lupte) लुप्ताः (luptāḥ)
instrumental लुप्तया (luptayā)
लुप्ता¹ (luptā¹)
लुप्ताभ्याम् (luptābhyām) लुप्ताभिः (luptābhiḥ)
dative लुप्तायै (luptāyai) लुप्ताभ्याम् (luptābhyām) लुप्ताभ्यः (luptābhyaḥ)
ablative लुप्तायाः (luptāyāḥ)
लुप्तायै² (luptāyai²)
लुप्ताभ्याम् (luptābhyām) लुप्ताभ्यः (luptābhyaḥ)
genitive लुप्तायाः (luptāyāḥ)
लुप्तायै² (luptāyai²)
लुप्तयोः (luptayoḥ) लुप्तानाम् (luptānām)
locative लुप्तायाम् (luptāyām) लुप्तयोः (luptayoḥ) लुप्तासु (luptāsu)
vocative लुप्ते (lupte) लुप्ते (lupte) लुप्ताः (luptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लुप्त
singular dual plural
nominative लुप्तम् (luptam) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
accusative लुप्तम् (luptam) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
instrumental लुप्तेन (luptena) लुप्ताभ्याम् (luptābhyām) लुप्तैः (luptaiḥ)
लुप्तेभिः¹ (luptebhiḥ¹)
dative लुप्ताय (luptāya) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
ablative लुप्तात् (luptāt) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
genitive लुप्तस्य (luptasya) लुप्तयोः (luptayoḥ) लुप्तानाम् (luptānām)
locative लुप्ते (lupte) लुप्तयोः (luptayoḥ) लुप्तेषु (lupteṣu)
vocative लुप्त (lupta) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
  • ¹Vedic
Derived terms
  • लुप्तता (luptatā)
  • लुप्तदण्डक (luptadaṇḍaka)
  • लुप्तपद (luptapada)
  • लुप्तप्रतिभ (luptapratibha)
  • लुप्तविसर्गता (luptavisargatā)
  • लुप्ताहतविसर्ग (luptāhatavisarga)
Descendants
  • Gujarati: લુપ્ત (lupt) (learned)
  • Hindi: लुप्त (lupt) (learned)
  • Telugu: లుప్తము (luptamu) (learned)

Etymology 2

From Proto-Indo-Iranian *Hluptám, from Proto-Indo-European *Hruptóm.

Noun

लुप्त • (lupta) stemn

  1. plunder, loot, stolen property
  2. disappearance
Declension
Neuter a-stem declension of लुप्त
singular dual plural
nominative लुप्तम् (luptam) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
accusative लुप्तम् (luptam) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
instrumental लुप्तेन (luptena) लुप्ताभ्याम् (luptābhyām) लुप्तैः (luptaiḥ)
लुप्तेभिः¹ (luptebhiḥ¹)
dative लुप्ताय (luptāya) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
ablative लुप्तात् (luptāt) लुप्ताभ्याम् (luptābhyām) लुप्तेभ्यः (luptebhyaḥ)
genitive लुप्तस्य (luptasya) लुप्तयोः (luptayoḥ) लुप्तानाम् (luptānām)
locative लुप्ते (lupte) लुप्तयोः (luptayoḥ) लुप्तेषु (lupteṣu)
vocative लुप्त (lupta) लुप्ते (lupte) लुप्तानि (luptāni)
लुप्ता¹ (luptā¹)
  • ¹Vedic