लैङ्गिक

Nepali

Pronunciation

  • IPA(key): [lʌi̯ŋɡik]
  • Phonetic Devanagari: लैङ्गिक्

Adjective

लैङ्गिक • (laiṅgik)

  1. sexual; phallic

Newar

Pronunciation

  • IPA(key): [ləiŋɡik]

Adjective

लैङ्गिक • (laiṅgik) (Newa Spelling 𑐮𑐿𑐒𑑂𑐐𑐶𑐎)

  1. sexual; phallic

Sanskrit

Alternative scripts

Etymology

From लिङ्ग (liṅga, sign) +‎ -इक (-ika).

Pronunciation

Adjective

लैङ्गिक • (laiṅgika) stem

  1. based upon a characteristic mark or evidence or proof

Declension

Masculine a-stem declension of लैङ्गिक
singular dual plural
nominative लैङ्गिकः (laiṅgikaḥ) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकाः (laiṅgikāḥ)
लैङ्गिकासः¹ (laiṅgikāsaḥ¹)
accusative लैङ्गिकम् (laiṅgikam) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकान् (laiṅgikān)
instrumental लैङ्गिकेन (laiṅgikena) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकैः (laiṅgikaiḥ)
लैङ्गिकेभिः¹ (laiṅgikebhiḥ¹)
dative लैङ्गिकाय (laiṅgikāya) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
ablative लैङ्गिकात् (laiṅgikāt) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
genitive लैङ्गिकस्य (laiṅgikasya) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकानाम् (laiṅgikānām)
locative लैङ्गिके (laiṅgike) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकेषु (laiṅgikeṣu)
vocative लैङ्गिक (laiṅgika) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकाः (laiṅgikāḥ)
लैङ्गिकासः¹ (laiṅgikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of लैङ्गिकी
singular dual plural
nominative लैङ्गिकी (laiṅgikī) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिक्यः (laiṅgikyaḥ)
लैङ्गिकीः¹ (laiṅgikīḥ¹)
accusative लैङ्गिकीम् (laiṅgikīm) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिकीः (laiṅgikīḥ)
instrumental लैङ्गिक्या (laiṅgikyā) लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभिः (laiṅgikībhiḥ)
dative लैङ्गिक्यै (laiṅgikyai) लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभ्यः (laiṅgikībhyaḥ)
ablative लैङ्गिक्याः (laiṅgikyāḥ)
लैङ्गिक्यै² (laiṅgikyai²)
लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभ्यः (laiṅgikībhyaḥ)
genitive लैङ्गिक्याः (laiṅgikyāḥ)
लैङ्गिक्यै² (laiṅgikyai²)
लैङ्गिक्योः (laiṅgikyoḥ) लैङ्गिकीनाम् (laiṅgikīnām)
locative लैङ्गिक्याम् (laiṅgikyām) लैङ्गिक्योः (laiṅgikyoḥ) लैङ्गिकीषु (laiṅgikīṣu)
vocative लैङ्गिकि (laiṅgiki) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिक्यः (laiṅgikyaḥ)
लैङ्गिकीः¹ (laiṅgikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लैङ्गिक
singular dual plural
nominative लैङ्गिकम् (laiṅgikam) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
accusative लैङ्गिकम् (laiṅgikam) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
instrumental लैङ्गिकेन (laiṅgikena) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकैः (laiṅgikaiḥ)
लैङ्गिकेभिः¹ (laiṅgikebhiḥ¹)
dative लैङ्गिकाय (laiṅgikāya) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
ablative लैङ्गिकात् (laiṅgikāt) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
genitive लैङ्गिकस्य (laiṅgikasya) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकानाम् (laiṅgikānām)
locative लैङ्गिके (laiṅgike) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकेषु (laiṅgikeṣu)
vocative लैङ्गिक (laiṅgika) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
  • ¹Vedic

References