वङ्क

Sanskrit

Alternative scripts

Etymology

With वङ्कु (vaṅkú), probably related to वञ्च् (vañc, to go crookedly).[1] Kuiper assigns it to Munda origin given the similar forms पङ्गु (paṅgu, lame), फक्क (phakka, a cripple), and भङ्गुर (bhaṅgurá). Compare Santali [script needed] (pãk, to twist, turn).[2] Turner considers that a non-Aryan word was influenced by वक्र (vakrá).

See Proto-Finnic *vanko for a possible related Uralic word.

Pronunciation

Noun

वङ्क • (vaṅka) stemm

  1. 'roaming about’, a vagabond
    • Bhadrab
  2. crookedness
    • W
  3. (lexicographically) the bend or elbow of a river

Declension

Masculine a-stem declension of वङ्क
singular dual plural
nominative वङ्कः (vaṅkaḥ) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्काः (vaṅkāḥ)
वङ्कासः¹ (vaṅkāsaḥ¹)
accusative वङ्कम् (vaṅkam) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्कान् (vaṅkān)
instrumental वङ्केन (vaṅkena) वङ्काभ्याम् (vaṅkābhyām) वङ्कैः (vaṅkaiḥ)
वङ्केभिः¹ (vaṅkebhiḥ¹)
dative वङ्काय (vaṅkāya) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
ablative वङ्कात् (vaṅkāt) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
genitive वङ्कस्य (vaṅkasya) वङ्कयोः (vaṅkayoḥ) वङ्कानाम् (vaṅkānām)
locative वङ्के (vaṅke) वङ्कयोः (vaṅkayoḥ) वङ्केषु (vaṅkeṣu)
vocative वङ्क (vaṅka) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्काः (vaṅkāḥ)
वङ्कासः¹ (vaṅkāsaḥ¹)
  • ¹Vedic

Adjective

वङ्क • (vaṅka) stem

  1. crooked, deceitful

Declension

Masculine a-stem declension of वङ्क
singular dual plural
nominative वङ्कः (vaṅkaḥ) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्काः (vaṅkāḥ)
वङ्कासः¹ (vaṅkāsaḥ¹)
accusative वङ्कम् (vaṅkam) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्कान् (vaṅkān)
instrumental वङ्केन (vaṅkena) वङ्काभ्याम् (vaṅkābhyām) वङ्कैः (vaṅkaiḥ)
वङ्केभिः¹ (vaṅkebhiḥ¹)
dative वङ्काय (vaṅkāya) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
ablative वङ्कात् (vaṅkāt) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
genitive वङ्कस्य (vaṅkasya) वङ्कयोः (vaṅkayoḥ) वङ्कानाम् (vaṅkānām)
locative वङ्के (vaṅke) वङ्कयोः (vaṅkayoḥ) वङ्केषु (vaṅkeṣu)
vocative वङ्क (vaṅka) वङ्कौ (vaṅkau)
वङ्का¹ (vaṅkā¹)
वङ्काः (vaṅkāḥ)
वङ्कासः¹ (vaṅkāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वङ्का
singular dual plural
nominative वङ्का (vaṅkā) वङ्के (vaṅke) वङ्काः (vaṅkāḥ)
accusative वङ्काम् (vaṅkām) वङ्के (vaṅke) वङ्काः (vaṅkāḥ)
instrumental वङ्कया (vaṅkayā)
वङ्का¹ (vaṅkā¹)
वङ्काभ्याम् (vaṅkābhyām) वङ्काभिः (vaṅkābhiḥ)
dative वङ्कायै (vaṅkāyai) वङ्काभ्याम् (vaṅkābhyām) वङ्काभ्यः (vaṅkābhyaḥ)
ablative वङ्कायाः (vaṅkāyāḥ)
वङ्कायै² (vaṅkāyai²)
वङ्काभ्याम् (vaṅkābhyām) वङ्काभ्यः (vaṅkābhyaḥ)
genitive वङ्कायाः (vaṅkāyāḥ)
वङ्कायै² (vaṅkāyai²)
वङ्कयोः (vaṅkayoḥ) वङ्कानाम् (vaṅkānām)
locative वङ्कायाम् (vaṅkāyām) वङ्कयोः (vaṅkayoḥ) वङ्कासु (vaṅkāsu)
vocative वङ्के (vaṅke) वङ्के (vaṅke) वङ्काः (vaṅkāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वङ्क
singular dual plural
nominative वङ्कम् (vaṅkam) वङ्के (vaṅke) वङ्कानि (vaṅkāni)
वङ्का¹ (vaṅkā¹)
accusative वङ्कम् (vaṅkam) वङ्के (vaṅke) वङ्कानि (vaṅkāni)
वङ्का¹ (vaṅkā¹)
instrumental वङ्केन (vaṅkena) वङ्काभ्याम् (vaṅkābhyām) वङ्कैः (vaṅkaiḥ)
वङ्केभिः¹ (vaṅkebhiḥ¹)
dative वङ्काय (vaṅkāya) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
ablative वङ्कात् (vaṅkāt) वङ्काभ्याम् (vaṅkābhyām) वङ्केभ्यः (vaṅkebhyaḥ)
genitive वङ्कस्य (vaṅkasya) वङ्कयोः (vaṅkayoḥ) वङ्कानाम् (vaṅkānām)
locative वङ्के (vaṅke) वङ्कयोः (vaṅkayoḥ) वङ्केषु (vaṅkeṣu)
vocative वङ्क (vaṅka) वङ्के (vaṅke) वङ्कानि (vaṅkāni)
वङ्का¹ (vaṅkā¹)
  • ¹Vedic

Descendants

  • Pali: वङ्क (vaṅka)
  • Prakrit: वंक (vaṃka, crooked, bend of a river) (see there for further descendants)

References

  1. ^ Mayrhofer, Manfred (1996) “vaṅkú-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 489
  2. ^ Kuiper, F. B. J. (1948) Proto-Munda Words In Sanskrit[2], Amsterdam: N.V. Noord-Hollandsche Uitgevers Maatschappij