वङ्ग

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

See Persian بنگال. (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Proper noun

वङ्ग • (vaṅga) stemm

  1. Bengal (a region in South Asia)
  2. name of a king of the lunar race (son of Dīrgha-tamas or Dīrgha-tapas and Su-deṣṇā, regarded as the common ancestor of the people of Bengal)
  3. name of a mountain

Etymology 2

See वातिङ्गण (vātiṅgaṇa).

Noun

वङ्ग • (vaṅga) stemm or n

  1. cotton
  2. eggplant, aubergine (Solanum melongena)

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

वङ्ग • (vaṅga) stemn

  1. tin or lead (metal)
Declension
Masculine a-stem declension of वङ्ग
singular dual plural
nominative वङ्गः (vaṅgaḥ) वङ्गौ (vaṅgau)
वङ्गा¹ (vaṅgā¹)
वङ्गाः (vaṅgāḥ)
वङ्गासः¹ (vaṅgāsaḥ¹)
accusative वङ्गम् (vaṅgam) वङ्गौ (vaṅgau)
वङ्गा¹ (vaṅgā¹)
वङ्गान् (vaṅgān)
instrumental वङ्गेन (vaṅgena) वङ्गाभ्याम् (vaṅgābhyām) वङ्गैः (vaṅgaiḥ)
वङ्गेभिः¹ (vaṅgebhiḥ¹)
dative वङ्गाय (vaṅgāya) वङ्गाभ्याम् (vaṅgābhyām) वङ्गेभ्यः (vaṅgebhyaḥ)
ablative वङ्गात् (vaṅgāt) वङ्गाभ्याम् (vaṅgābhyām) वङ्गेभ्यः (vaṅgebhyaḥ)
genitive वङ्गस्य (vaṅgasya) वङ्गयोः (vaṅgayoḥ) वङ्गानाम् (vaṅgānām)
locative वङ्गे (vaṅge) वङ्गयोः (vaṅgayoḥ) वङ्गेषु (vaṅgeṣu)
vocative वङ्ग (vaṅga) वङ्गौ (vaṅgau)
वङ्गा¹ (vaṅgā¹)
वङ्गाः (vaṅgāḥ)
वङ्गासः¹ (vaṅgāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of वङ्ग
singular dual plural
nominative वङ्गम् (vaṅgam) वङ्गे (vaṅge) वङ्गानि (vaṅgāni)
वङ्गा¹ (vaṅgā¹)
accusative वङ्गम् (vaṅgam) वङ्गे (vaṅge) वङ्गानि (vaṅgāni)
वङ्गा¹ (vaṅgā¹)
instrumental वङ्गेन (vaṅgena) वङ्गाभ्याम् (vaṅgābhyām) वङ्गैः (vaṅgaiḥ)
वङ्गेभिः¹ (vaṅgebhiḥ¹)
dative वङ्गाय (vaṅgāya) वङ्गाभ्याम् (vaṅgābhyām) वङ्गेभ्यः (vaṅgebhyaḥ)
ablative वङ्गात् (vaṅgāt) वङ्गाभ्याम् (vaṅgābhyām) वङ्गेभ्यः (vaṅgebhyaḥ)
genitive वङ्गस्य (vaṅgasya) वङ्गयोः (vaṅgayoḥ) वङ्गानाम् (vaṅgānām)
locative वङ्गे (vaṅge) वङ्गयोः (vaṅgayoḥ) वङ्गेषु (vaṅgeṣu)
vocative वङ्ग (vaṅga) वङ्गे (vaṅge) वङ्गानि (vaṅgāni)
वङ्गा¹ (vaṅgā¹)
  • ¹Vedic

References