वातिङ्गण

Sanskrit

Alternative scripts

Etymology

    Borrowed from Dravidian, ultimately from Proto-Dravidian *waẓVtV; compare Malayalam വഴുതനങ്ങ (vaḻutanaṅṅa). Related to other names for the same plant, such as भण्टाकी (bhaṇṭākī), वृन्ताक (vṛntāka).

    Pronunciation

    Noun

    वातिङ्गण • (vātiṅgaṇa) stemm or n

    1. aubergine, eggplant
      Synonyms: वातिगगम (vātigagama), वङ्ग (vaṅga), वङ्गन (vaṅgana), भण्टाकी (bhaṇṭākī), भृण्टिका (bhṛṇṭikā), वृन्ताक (vṛntāka)

    Declension

    Masculine a-stem declension of वातिङ्गण
    singular dual plural
    nominative वातिङ्गणः (vātiṅgaṇaḥ) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणाः (vātiṅgaṇāḥ)
    वातिङ्गणासः¹ (vātiṅgaṇāsaḥ¹)
    accusative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणान् (vātiṅgaṇān)
    instrumental वातिङ्गणेन (vātiṅgaṇena) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणैः (vātiṅgaṇaiḥ)
    वातिङ्गणेभिः¹ (vātiṅgaṇebhiḥ¹)
    dative वातिङ्गणाय (vātiṅgaṇāya) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    ablative वातिङ्गणात् (vātiṅgaṇāt) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    genitive वातिङ्गणस्य (vātiṅgaṇasya) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणानाम् (vātiṅgaṇānām)
    locative वातिङ्गणे (vātiṅgaṇe) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणेषु (vātiṅgaṇeṣu)
    vocative वातिङ्गण (vātiṅgaṇa) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणाः (vātiṅgaṇāḥ)
    वातिङ्गणासः¹ (vātiṅgaṇāsaḥ¹)
    • ¹Vedic
    Neuter a-stem declension of वातिङ्गण
    singular dual plural
    nominative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    accusative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    instrumental वातिङ्गणेन (vātiṅgaṇena) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणैः (vātiṅgaṇaiḥ)
    वातिङ्गणेभिः¹ (vātiṅgaṇebhiḥ¹)
    dative वातिङ्गणाय (vātiṅgaṇāya) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    ablative वातिङ्गणात् (vātiṅgaṇāt) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    genitive वातिङ्गणस्य (vātiṅgaṇasya) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणानाम् (vātiṅgaṇānām)
    locative वातिङ्गणे (vātiṅgaṇe) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणेषु (vātiṅgaṇeṣu)
    vocative वातिङ्गण (vātiṅgaṇa) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    • ¹Vedic

    Descendants

    • Prakrit: 𑀯𑀸𑀇𑀁𑀕𑀡 (vāiṃgaṇa) (see there for further descendants)
    • Pali: vātiṅgaṇa
    • Classical Persian: بَادِنْگَان (bādingān), بَادِنْجَان (bādinjān) (see there for further descendants)
    • Iranian:
      • Dardic: (or learned borrowing from Sanskrit) (tomato)

    References

    • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 465
    • Turner, Ralph Lilley (1969–1985) “vātiṅgaṇa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press