वङ्गन

Sanskrit

Alternative scripts

Etymology

A reborrowed Prakrit form of Sanskrit वातिङ्गण (vātiṅgaṇa).

Pronunciation

Noun

वङ्गन • (vaṅgana) stemm

  1. aubergine

Declension

Masculine a-stem declension of वङ्गन
singular dual plural
nominative वङ्गनः (vaṅganaḥ) वङ्गनौ (vaṅganau)
वङ्गना¹ (vaṅganā¹)
वङ्गनाः (vaṅganāḥ)
वङ्गनासः¹ (vaṅganāsaḥ¹)
accusative वङ्गनम् (vaṅganam) वङ्गनौ (vaṅganau)
वङ्गना¹ (vaṅganā¹)
वङ्गनान् (vaṅganān)
instrumental वङ्गनेन (vaṅganena) वङ्गनाभ्याम् (vaṅganābhyām) वङ्गनैः (vaṅganaiḥ)
वङ्गनेभिः¹ (vaṅganebhiḥ¹)
dative वङ्गनाय (vaṅganāya) वङ्गनाभ्याम् (vaṅganābhyām) वङ्गनेभ्यः (vaṅganebhyaḥ)
ablative वङ्गनात् (vaṅganāt) वङ्गनाभ्याम् (vaṅganābhyām) वङ्गनेभ्यः (vaṅganebhyaḥ)
genitive वङ्गनस्य (vaṅganasya) वङ्गनयोः (vaṅganayoḥ) वङ्गनानाम् (vaṅganānām)
locative वङ्गने (vaṅgane) वङ्गनयोः (vaṅganayoḥ) वङ्गनेषु (vaṅganeṣu)
vocative वङ्गन (vaṅgana) वङ्गनौ (vaṅganau)
वङ्गना¹ (vaṅganā¹)
वङ्गनाः (vaṅganāḥ)
वङ्गनासः¹ (vaṅganāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: वंगन (vaṅgan)

References