वध्रि

Hindi

Etymology

Learned borrowing from Sanskrit वध्रि (vádhri). Doublet of बधिया (badhiyā).

Pronunciation

  • (Delhi) IPA(key): /ʋəd̪ʱ.ɾiː/, [ʋɐd̪ʱ.ɾiː]

Adjective

वध्रि • (vadhri) (indeclinable)

  1. (rare) castrated
    Synonyms: बधिया (badhiyā), सांड (sāṇḍ)

Noun

वध्रि • (vadhrim

  1. a castrated animal

Declension

Declension of वध्रि (masc i-stem)
singular plural
direct वध्रि
vadhri
वध्रि
vadhri
oblique वध्रि
vadhri
वध्रियों
vadhriyõ
vocative वध्रि
vadhri
वध्रियो
vadhriyo

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wedʰ-ri-, whence also Ancient Greek ἔθρις (éthris, castrated).[1] The Sanskrit root is वध् (vadh, to kill, destroy [a man's ability to procreate]).

Pronunciation

Adjective

वध्रि • (vadhri) stem

  1. castrated, emasculated, unmanly
    Antonyms: साण्ड (sāṇḍa), समुष्क (samuṣka)

Declension

Masculine i-stem declension of वध्रि
singular dual plural
nominative वध्रिः (vádhriḥ) वध्री (vádhrī) वध्रयः (vádhrayaḥ)
accusative वध्रिम् (vádhrim) वध्री (vádhrī) वध्रीन् (vádhrīn)
instrumental वध्रिणा (vádhriṇā)
वध्र्या¹ (vádhryā¹)
वध्रिभ्याम् (vádhribhyām) वध्रिभिः (vádhribhiḥ)
dative वध्रये (vádhraye) वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
ablative वध्रेः (vádhreḥ) वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
genitive वध्रेः (vádhreḥ) वध्र्योः (vádhryoḥ) वध्रीणाम् (vádhrīṇām)
locative वध्रौ (vádhrau)
वध्रा¹ (vádhrā¹)
वध्र्योः (vádhryoḥ) वध्रिषु (vádhriṣu)
vocative वध्रे (vádhre) वध्री (vádhrī) वध्रयः (vádhrayaḥ)
  • ¹Vedic
Feminine i-stem declension of वध्रि
singular dual plural
nominative वध्रिः (vádhriḥ) वध्री (vádhrī) वध्रयः (vádhrayaḥ)
accusative वध्रिम् (vádhrim) वध्री (vádhrī) वध्रीः (vádhrīḥ)
instrumental वध्र्या (vádhryā)
वध्री¹ (vádhrī¹)
वध्रिभ्याम् (vádhribhyām) वध्रिभिः (vádhribhiḥ)
dative वध्रये (vádhraye)
वध्र्यै² (vádhryai²)
वध्री¹ (vádhrī¹)
वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
ablative वध्रेः (vádhreḥ)
वध्र्याः² (vádhryāḥ²)
वध्र्यै³ (vádhryai³)
वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
genitive वध्रेः (vádhreḥ)
वध्र्याः² (vádhryāḥ²)
वध्र्यै³ (vádhryai³)
वध्र्योः (vádhryoḥ) वध्रीणाम् (vádhrīṇām)
locative वध्रौ (vádhrau)
वध्र्याम्² (vádhryām²)
वध्रा¹ (vádhrā¹)
वध्र्योः (vádhryoḥ) वध्रिषु (vádhriṣu)
vocative वध्रे (vádhre) वध्री (vádhrī) वध्रयः (vádhrayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of वध्रि
singular dual plural
nominative वध्रि (vádhri) वध्रिणी (vádhriṇī) वध्रीणि (vádhrīṇi)
वध्रि¹ (vádhri¹)
वध्री¹ (vádhrī¹)
accusative वध्रि (vádhri) वध्रिणी (vádhriṇī) वध्रीणि (vádhrīṇi)
वध्रि¹ (vádhri¹)
वध्री¹ (vádhrī¹)
instrumental वध्रिणा (vádhriṇā)
वध्र्या¹ (vádhryā¹)
वध्रिभ्याम् (vádhribhyām) वध्रिभिः (vádhribhiḥ)
dative वध्रिणे (vádhriṇe)
वध्रये (vádhraye)
वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
ablative वध्रिणः (vádhriṇaḥ)
वध्रेः (vádhreḥ)
वध्रिभ्याम् (vádhribhyām) वध्रिभ्यः (vádhribhyaḥ)
genitive वध्रिणः (vádhriṇaḥ)
वध्रेः (vádhreḥ)
वध्रिणोः (vádhriṇoḥ)
वध्र्योः (vádhryoḥ)
वध्रीणाम् (vádhrīṇām)
locative वध्रिणि (vádhriṇi)
वध्रौ (vádhrau)
वध्रा¹ (vádhrā¹)
वध्रिणोः (vádhriṇoḥ)
वध्र्योः (vádhryoḥ)
वध्रिषु (vádhriṣu)
vocative वध्रि (vádhri)
वध्रे (vádhre)
वध्रिणी (vádhriṇī) वध्रीणि (vádhrīṇi)
वध्रि¹ (vádhri¹)
वध्री¹ (vádhrī¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀯𑀤𑁆𑀥𑀺𑀅 (vaddhia)
    Sauraseni Prakrit:
  • Hindi: वध्रि (vadhri) (learned)

References

  1. ^ Pokorny, Julius (1959) “1. u̯edh-”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, page 1115

Further reading