वसुधा

Sanskrit

Alternative scripts

Etymology

Compound of वसु (vásu, wealth) +‎ धा (dhā, bearer).

Pronunciation

Noun

वसुधा • (vásudhā) stemf

  1. earth
  2. country, kingdom
  3. ground, soil
  4. anapaest

Declension

Feminine ā-stem declension of वसुधा
singular dual plural
nominative वसुधा (vásudhā) वसुधे (vásudhe) वसुधाः (vásudhāḥ)
accusative वसुधाम् (vásudhām) वसुधे (vásudhe) वसुधाः (vásudhāḥ)
instrumental वसुधया (vásudhayā)
वसुधा¹ (vásudhā¹)
वसुधाभ्याम् (vásudhābhyām) वसुधाभिः (vásudhābhiḥ)
dative वसुधायै (vásudhāyai) वसुधाभ्याम् (vásudhābhyām) वसुधाभ्यः (vásudhābhyaḥ)
ablative वसुधायाः (vásudhāyāḥ)
वसुधायै² (vásudhāyai²)
वसुधाभ्याम् (vásudhābhyām) वसुधाभ्यः (vásudhābhyaḥ)
genitive वसुधायाः (vásudhāyāḥ)
वसुधायै² (vásudhāyai²)
वसुधयोः (vásudhayoḥ) वसुधानाम् (vásudhānām)
locative वसुधायाम् (vásudhāyām) वसुधयोः (vásudhayoḥ) वसुधासु (vásudhāsu)
vocative वसुधे (vásudhe) वसुधे (vásudhe) वसुधाः (vásudhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

Descendants

  • Bengali: বসুধা (bośudha)
  • Thai: วสุธา

References